Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 328
________________ ६प्रत्याख्याना. ध्ययनम् विकृतयः। बावश्यक-ना शेपेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु ग्रन्थिसहितादिषु चत्वार एव, चोलपट्टाकारो नास्ति, निर्विकृती अष्ट नव चाकारा इत्युक्तं निर्युक्तेरव- तत्र दश विकृतय:-क्षीरं १ दधि २ नवनीतं ३ घृतं ४ तैलं ५ गुडो ६ मधु ७ मा ८ मांसं ९ अवगाहिम पकानमिति चूर्णिः । रुढ १० । तत्र पञ्च क्षीराणि-गो १ महिषी २ अजा ३ उष्ट्री ४ एलिकानां ५। दधिनवनीतघृतानि चतुर्दा, उष्ट्रोणां तदभावात , तैलानि चत्वारि-तिल १ अतसी २ लट्टा (कुसुम्भ) ३ सर्वपाणां, विकृतयः लेबाडाणि स्युः, मयं विकटमित्युच्यते, तद्विधा काष्ट पिष्टजं च । फाणितो गुड उच्यते, स द्विधा द्रवगुडः पिण्डगुडश्च, मधूनि त्रीणि-माक्षिकं १ कौलिकं २ भ्रामरं च ३, मांसं पुद्गल उच्यते, तत् त्रिधा-जल १ स्थल २ खेचर ३ जन्तूनां अथवा चर्म १ मांसं २ शोणितं च ३, एता नव विकृतयः, अगाहिमं च दशमं, स्नेहपूर्णायां तापिकायां एकमवगाहिमं चलचलत् पच्यते सफेनं द्वितीयं तृतीयमिति, शेषाणि योगवाहिना कल्पन्ते, यद्ये केनैव पूपकेन तापिका पूर्यते तदा द्वितीयमपि कल्पते निर्विकृतिप्रत्याख्यानिनः, लेवाडं तु स्यात् । अधुना प्रकृतमुच्यते, विकृतिषु कासु अष्टौ क वा नव आकाराः १, तत्रनवणीओगाहिमए अवदाहि(व)पिसियघयगुलेचेवानव आगारातेसि सेसदवाणंच अट्टेव ॥१६१६॥ नवनीते, ओगाहिमके, अद्रवदनिमालिते ('अद्दवदवे' निगालिते) इत्यर्थः, पिशिते मांसे, घृतगुडे च, अद्रवग्रहणं सर्वत्र योज्यं, नव आकारा अमीषां विकृतिविशेषाणां स्युः । अन्न. १ सह०२ लेवा० ३ गिह० ४ उक्खि०५ पडुच्चमक्खिएणं. ६ पारि०७ मह० ८ सब० ९ इति, शेषाणां द्रवाणां विकृतिविशेषाणामष्टावेवाकाराः, उत्क्षिप्तविवेको न स्यात् ।। १६१६ ॥ ॥ २७६ ।। Jain Education Intel For Private & Personel Use Only How.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338