Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 330
________________ ६-प्रत्यारूयाना आवश्यक नियुक्तेरव चूर्णिः ।। 4॥ २७८॥ आकारार्थः। छलना वक्तव्या, पश्चैव कुडगा:-क्रविशेषाः॥१६१८ ॥ तद्यथालोए वेए समए अन्नाणे खलु तहेव गेलन्ने । एए पंच कुडंगा नायबा अंबिलांमि भवे ॥ १६१९ ॥ लोके १ वेदे २ समये ३ अज्ञाने चैव ४ तथा ग्लानत्वे ५, एते पश्च कुडङ्गा भवन्त्यायामाम्लविषये ।। १६१९ ॥ अत्र वृद्धसम्प्रदायोऽयं-आचाम्लं नाम उत्कृष्ट शालिकरादिद्रव्यं तेन किल आचाम्लं क्रियते, अत उपचाराचदप्याचाम्लमुक्तं, इदं चोत्कृष्टत्वात्प्रायो न गृह्यते एव, आचाम्लप्रायोग्यं च तण्डुलकणिकापिष्टपोलिकामण्डकादि, अस्य च निरपवादग्राह्यत्वात् प्रायोग्यत्वमुक्तं, एवं कुल्माषा आचाम्लप्रायोग्य, तुषमिश्रतत्कणिकादि सक्तको यगोधूमादीनामाचाम्लप्रायोग्य, धानादि (१) कलमशालिकूरो द्रव्यत उत्कृष्टद्रव्यं चतुर्थरसेन भुज्यते रसत उत्कृष्ट तत्सत्केनापि आयामेनोत्कृष्ट रसतो गुणतो जघन्य स्तोका निर्जरा इति, स एव कूरो यदाऽन्येषामा( न्यैरा )यामैस्तदा द्रव्यत उत्कृष्टो रसतो मध्यमो गुणतोऽपि मध्यमः, यदोष्णोदकेन तदा द्रव्यत उत्कृष्टं रसतो जघन्यं गुणतो मध्यममेव, मध्यमाः ओदनाः ते द्रव्यतो मध्यमा आचामाम्लेन रसत उत्कृष्टा गुणतो मध्यमाः, तथैव उष्णोदकेन द्रव्यतो मध्यमं रसतो जघन्यं गुणतो मध्यम मध्यमं द्रव्यमितिकृत्वा, रालगणकूरा द्रव्यतो जघन्यास्ते [ आचामाम्लेन रसत उत्कृष्टं गुणतो मध्यमं, ते एवाचामाम्लेन द्रव्य तो जघन्यं रसतो मध्यमं गुणतो मध्यम], यदा उष्णोदकेन तदा द्रव्यतो जघन्यं रसतो जघन्यं गुणोत्कृष्टमित्यादि । छलना नाम कश्रिदाचाम्लं प्रत्याख्याय विकृती क्तुमुपविष्टो गुरुक्ता-कथमाचाम्लं प्रत्याख्याय विकृतीभॊक्ष्यसे ?, स ऊवे यथा प्राणातिपातं प्रत्या २७८॥ Jain Education in For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338