Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 326
________________ बावश्यक-IN निर्युक्तेरव चूर्णिः । ॥२७४ ६प्रत्या ख्यानाध्ययनम् आकाराः। विधं स्यात् , आकारसमन्वितं च गृह्यते पाल्यते च, अत इदमाहनमुक्कारपोरिसीए पुरिमद्वेगासणेगठाणे य । आयंबिल अभत्तद्वे चरमे य अभिग्गहे विगई ॥१६११॥ दो छच्च सत्त अट्र सत्तट्रय पंच छच्च पाणमि। चउ पंच अट्र नव य पत्तेयं पिंडए नवए ॥१६१२॥ नमस्कारसहिते १ पौरुष्यां २ पुरिमार्द्ध ३ एकाशने ४ एकस्थाने च ५ आचाम्ले ६ अभक्तार्थे ७ चरमे च ८ अभिग्रहे ९ विकृतौ १० यथासङ्ख्यमेते आकाराः द्वौ १ षट् २ सप्त ३ अष्टौ ४ सप्त ५ अष्टौ ६ पञ्च ७ षट् पाने चत्वारः ८ पञ्च ९ अष्टौ नब १० प्रत्येकं पिण्डो नवकसहितः, को व्यञ्जनेष्वाद्यवर्णः ? तत एककः अङ्कानां वामतो गतिरिति । एकोनविंशतिलभ्यते, ते च प्रस्तावादत्राकारा ग्राह्यास्तद्यथा एकासनगता अष्टावाकाराः, विकृतिप्रत्याख्याना. चाधिकाश्चत्वारः, पौरुषीप्रत्याख्यानाच्च त्रयः, एकचोलपट्टकाकारः, पानाश्रिताः षट् , उक्ता अपि अलेपेन वा लेपकृतेनापि अच्छेन वा बहुलेनापि ससिक्थेन वा असिक्थेनापि न भङ्ग इति त्रय एवाकाराः, त्रयश्वोपमाभूतत्वेन गताः, सर्वेऽपि मीलिताः उक्तसंख्याः पिण्डका-समूह इत्यर्थः, भावार्थमाहदो चेव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्डे एगासणगमि अटेव ।। १६१३ ॥ द्वावेवाकारौ नमस्कारसहिते अन्नत्थणाभोगेणं १ सहसागारेण २ इति, षट् पौरुष्यां अन्नत्थ०१ सहसा. २ पच्छन्नकालेणं ३ दिसामोहेणं ४ साहुवयणेणं ५ सवसमाहिवत्तिआगारेणं ६ इति, सप्तैव तु पुरिमा॰, पद् त एव महत्तरागारेण ॥ २७४॥ Jain Education in For Private & Personel Use Only Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338