Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बावश्यक नियुक्तेरव
चर्णिः । ॥२७२
ध्ययनम्
जइ असणमेव सवं पाणग अक्विजणमिसेसाणं। हवइय सेसविवेगो तेण विहत्ताणि चउरोऽवि१६०४ ।६ प्रत्यायद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवर्जन-उदकादिपरित्यागे शेषाणामाहारभेदानां
ख्यानानिवृत्तिर्न कृता स्यादिति शेषः, मवति च शेषविवेक:-शेषाहार मेदस्यागः, न्यायोपपनत्वात् , स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, एवं तु सामान्यविशेषभेदनिरूपणं सुखावसेयं सुखश्रद्धेयं च स्यात् ।।१६०४॥ तथा चाह
११.प्रत्याअसणं पाणगं चेव खाइमं साइमं तहा । एवं परूक्यिमी सहहिउ जे सुहं होइ।। १६०५॥
ख्यानानि। श्रद्धातुं सुखं स्यादुपलक्षणार्थवादीयते पाल्यते च सुख ॥ १६०५॥ आइ-मनसाऽन्यथा सम्प्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्थति, गुरुणापि तथैव दत्तं अत्र के प्रमाणे ?, उच्यते, शिष्यस्य मनोमावः, आह चअन्नस्थनिवाडिए वंजणमि जोखलमणोमओभावोतंखल पञ्चवखाणंम पमाणं कंजणच्छलणा९६०६
अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शन्दे यः खलु मनोगतो भावः प्रत्याख्यातुरधिकतरसंयमयोगकरणाक्षिप्तचेतसः, न तु तथाविधप्रमादान , तत् खलु प्रत्याख्यानं प्रमाणं, न प्रमाणं व्यञ्जनं, च्छलना असो व्यञ्जनमात्र, तदन्यथाभावसद्भावात् ॥१६०६॥ इदं च प्रत्याख्यानं प्रधाननिर्जराकारणं इति विधिवदनुपालन यं, तथा चाह
॥२७॥
Jan Education inte
For Private
Personel Use Only
helibrary.org
Loading... Page Navigation 1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338