Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 327
________________ आवश्यक- नियुक्तरव- चूर्णिः । .२७५॥ ६ प्रत्याख्यानाध्ययनम् आकाराः। भतार्थ उपवासः, तस्य प मिति सप्तमः, एकाशनेऽष्टावेच अन्नत्थ० १ सहमा० २ सागारिआगारेणं ३ आउंटणपसारणेणं ४ गुरु अन्भुट्ठाणेणं ५ पारिट्ठावणि आगारेणं ६ मह० ७ सब०८॥१६१३ ।। सत्तेगट्ठाणस्स उ अट्ठवायंबिलंमि आगारा । पंचेव अभत्तटे छप्पाणे चरिमि चत्तारि ॥१६१४ ॥ सप्तकस्थानस्य तु, अत्राकुश्चनप्रसारणं नास्ति शेषा यथा एकाशने, अष्टौ चाचाम्लस्याकाराः अन्न १ सह. २ लेवालेवेण ३ गिहत्थसंपटेणं ४ उक्खिनवि वेगेणं ५ पारि०६ मह० ७ सव०८, इदं च बहुवक्तव्यमितिभेदेन वक्ष्यामो 'गोनं नाम' मित्यादिना, अभक्तार्थ उपवासा, तस्य पञ्च आकाराः अन्न.१ सह. २ पारि०३ मह०४ सब० ५, यदि त्रिविधस्य प्रत्याख्याति तदा पारिष्ठापनिक कल्पते, यदि चतुर्विधस्य प्रत्याख्यातं पानकं च नास्ति ततो न कल्पते, यदि तु पानकमप्यधिकं ततः कल्पते, षट् पाने लेवाडेण वा १ अलेवाडेण वा २ अच्छेण वा ३ बहुलेण वा ४ ससित्थेण वा ५ असित्थेण वा ६, चरमे च चत्वारि, चरमं द्विविधं-दिवसचरमं भवचरमं च, तस्मिन् द्विविधेऽपि अन्न. १ सह०२ मह० ३ सब ४॥ १६१४ ॥ पंच चउरो अभिग्गहि निबीए अट्ठनव य आगारा।अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥ १६१५॥ पञ्च चत्वारश्चाभिग्रहे, निर्विकृतौ अष्ट नव आकाराः, पञ्च चत्वारश्चाभिग्रहे इति सामान्ये नोक्तः, विशेषतस्तु अप्रावरणे पश्चैव, अयमर्थः-प्रावृतत्वं कोऽपि प्रत्याख्याति, तस्य पञ्च अन्न १ सहसा० २ चोलपट्टागा० ३ मह० ४ सबसमाहि०, प्रत्याख्यातं पानकं च नास्तिमित्येण वा ५ २७५ ॥ Jain Education in For Private & Personel Use Only Chjainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338