Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 294
________________ आवश्यक नियुक्तेरव चूर्णिः । ॥२४२ ॥ पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव।समणाणं मूलगुणा तिविहंतिविहेण नायवा॥२४३॥(भा०) श्रावकधर्म प्राणवधादिषु विषयभूतेषु श्रमणानां मूलगुणास्त्रिविधं त्रिविधेन योगत्रयकरणत्रयेण नेतव्याः, श्रमणाः प्राणातिपातादि. विधिः विरतास्त्रिविधं त्रिविधेनेत्यर्थः ॥ २४३ । देशमूलप्रत्याख्यानं श्रावकाणां स्यादिति तद्धर्मविधिमेवौधत आह निगा० सावयधम्मस्स विहिं बुच्छामी धीरपुरिसपन्नत्तं।जंचरिऊण सुविहियागिहिणोवि सुहाईपावति ।१५७० १५७०साभिग्गहा यनिरभिग्गहा य ओहेण सावया दविहा। ते पुण विभज्जमाणा अटविहा हंति नायवा १५७IN १५७२ साभिग्रहैः प्रतिज्ञाविशेषैर्वर्तन्ते इति साभिग्रहाः, निरभिग्रहाः केवलसम्यग्दर्शनिनः, ते पुनर्द्विधा अपि विभज्यमाना अभिग्रहविशेषेण निरूप्यमाणा अष्टविधाः स्युः ।। १५७१ ॥ तथाहदुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥१५७२॥ इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-- द्विविधं कृतकारितं 'त्रिविधेन' मनसा वाचा कायेन, अयमर्थ:-स्थूलप्राणातिपातं न करोत्यात्मना न कारयत्यन्यैमनसा वाचा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात् , तत्तप्तिकरणे च तस्यानुमतिप्रसङ्गाद् , इतरथा सपरिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रबजितयोरभेदापत्तेः। यत्तु भगवत्यादौ त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तं अगारिणस्तद्विशेषविषयं, तथाहि-यः प्रविजिषुरेव प्रतिमा प्रतिपद्यते पुत्रादिसन्ततिपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा किश्चिद्वस्तु स्वयम्भरमणमत्स्यादिकं ॥ २४ ॥ Jain Education inmen For Private & Personel Use Only 2 w w.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338