Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 318
________________ आवश्यकनियुक्तरव चूर्णिः । ॥ २६६ ॥ ६ प्रत्याख्यानाध्ययनम् |१० प्रत्याख्यानानि । दत्तिभिर्वा कलैर्वा गृहे पिक्षाभिरथवा द्रव्यैः-ओदनादिभिराहारायामितमानों भक्कारित्यागं करोति कृतपरिमाणमेतत् ।। १५९०॥ सवं असणं सवं पाणगं सबखजभुजविहं । वोसिरइ सवभावेण एयं भणियं निरवसेसं ॥ १५९१ ॥ ___ सर्वखाद्यभोज्यं-विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युन्सृजति सर्वभावेन-सर्वप्रकारेण ॥ १५९१ ।। अंगुटमुद्विगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं संकेयमेयं धीरोहिं अणंतनाणीहि ॥१५९२ ॥ अङ्गुष्टमुष्टिग्रन्थिगृहस्वेद उच्छासस्तिबुकज्योतिष्कान् चिह्नं कृत्वा यत्क्रियते प्रत्याख्यानं, अयमर्थः-पूर्णेऽपि पौरुप्यादिप्रत्याख्याने साधुः श्रावको वा यावन्न मुते तावत्किञ्चिचिह्नमभिगृह्णाति, न युज्यतेऽप्रत्याख्यानिनः (नेन) स्थातुमिति, ततोऽष्ठं यावत न मुश्वामि यावद्वा ग्रन्थि न च्छोटयामि गृहं न प्रविशामि यावत्स्वेदो न शुष्यति यावद्वा एतावन्त उच्छ्वासाः पानीयमश्चिकायां वा यावदेतावन्तः स्तिबुका:-बिन्दवः यावदेषो दीपो चलति तावदहं न भोक्ष्ये न केवलं भक्तेऽन्येष्वप्यभिग्रहविशेषु सङ्केतं स्यात् ।। १५९२ ॥ अद्धा पच्चक्खाणं जं तं कालप्पमाणछेएणं। पुरिमड्डपोरिसीए मुहुत्तमासद्धमासहिं ॥१५९३ ॥ ___अद्धा-काले प्रत्याख्यानं अद्धाप्रत्याख्यानं, यत्कालप्रमाणच्छेदेन स्यात् पुरिमार्द्ध पौरुषीम्यां मुहूर्तमासार्द्धमासैः॥१५९३।। भणियं दसविहमेयं पच्चक्खाणं गुरूवएसेणं । कयपच्चक्खाणविहिं इत्तो तुच्छं समासेणं ॥१५९४ ॥ २६६ ।। Jain Education Inter For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338