Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 320
________________ आवश्यक निर्युक्तेश्व चूर्णिः । ॥ २६८ ॥ Jain Education Intern स्वयमनुपालनीयं प्रत्याख्यानमित्युक्तं निर्वृत्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ तत्रात्मना आनयित्वा दानं दानश्राद्धकादिकुलाख्यानं तूपदेशः, तस्माद्दद्यादुपदिशेद्वा यथासमाधिना, अन्येभ्यः- बालादिभ्यः || १५९८ || अनुमेवार्थं स्पष्टयन्नाहकयपञ्चकखाणोऽवि य आयरियगिलाणचालवुड्डाणं । दिज्जासणाइ संते लाभे कयवीरियायारो ।। १५९९॥ दाणेत्ति गयं, उवदिसेअ वा ।। १५९९ ।। संविग्गअण्णसंभोइयाण देसेज्ज सड्डगकुलाई। अतरंतो वा संभोइयाण देखा जहसमाही ॥ २४४॥ भा० संविग्नान्यसाम्भोगकानामुपदिशेत् यथा एतानि दानकुलानि श्राद्धकुलानि वा, अतरंतोत्ति अशक्नुवन् साम्भोमिकानामपि उपदिशेन दोषः यथासमाधिर्नाम यथा यथा साधूनामात्मनो वा समाधिस्तथा तथा प्रयतितव्यं ॥ २४४ ॥ प्रत्याख्यान शुद्धिमाह - सोही पञ्चक्खाणस्स छविहा समणसमय केऊहिं । पन्नता तित्थय रेहिं तमहं वुच्छं समासेणं ॥ २४५॥भा. श्रमणसमय केतुभिः साधुसिद्धान्तचिह्नभूतैः ॥ २४५ ॥ सा पुण सद्दहणा जाणणाय विणयाणुभासणा चेव । अणुपालणा विसोही भावावसोही भवे छट्टा १६०० समुद्धरेव पत्रिधा श्रद्धाशुद्धिः १ शुद्धिः २ विनयशुद्धिः ३ अनुभाषणाशुद्धिः ४ अनुपालनाशुद्धिः ५ गाँवशुद्धिय ६ भवति पष्ठी || १६०० ॥ अवयवार्थमाह For Private & Personal Use Only ६ प्रत्या ख्याना ध्ययनम् १० प्रत्याख्यानानि । ॥ २६८ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338