Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बावश्यक नियुक्तेरव
६प्रत्याख्याना
चूर्णिः ।
ध्ययनम्
॥२६५॥
१० प्रत्या. ख्यानानि।
एयं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नतीज गिव्हतऽणगारा अणिस्सि(भि)अप्पा अपडिबछ।।१५८६
नियन्त्रितं अनिश्रि(भृता)तात्मानोऽनिदाना अप्रतिबद्धाः ।। १५८६ ।। चउदसपुवी जिणकाप्पिएसु पढममि चेव संघयणे। एयं विच्छिन्नं खलु थेरावि तया करेसी य॥१५८७॥
तदा चतुर्दशपूर्विकाले, अपिशब्दादन्ये च कृतवन्तः ।। १५८७ ॥ मयहरगागारोहिं अन्नत्थवि कारणमि जायंमि । जो भत्तपरिच्चायं करेइ सागारकडमेयं ॥ १५८८ ॥
महत्तराकारः, प्रभृतैवंविधाकारसत्तारूयाफ्नार्थ बहुवचनं, हेतुभूतैः, अन्यत्र वा-अन्यस्मिश्चानामोगादौ कारण जाते सति भुजिक्रियां करिष्येऽहं इत्येवं यो भक्तपरित्यागं करोति साकार कृतमेतत् ॥ १५८८ ॥ निजायकारणंमी मयहरगा नो करंति आगारं । कतारवित्तिदुभिक्खयाइ एयं निरागारं ॥ १५८९ ।।
निश्चयेन यातं-अपगतं कारणं-प्रयोजनमस्मिन्निति असो निर्यातकारणस्तस्मिन् साधौ महत्तरा:-प्रयोजनविशेषास्तत्फलाभावाम कुर्वन्त्याकारं, क ?, कान्तारवृत्तौ दुर्भिक्षमावे च, अत्र यत्क्रियते तत्प्रत्याख्यानं निराकारं । मावार्थस्त्वत्रापि काष्ठमङ्गुलिं वा मुख प्रक्षिपेदनाभोगेन सहसा वा तेनैतौ द्वावाकरौ क्रियते ॥ १५८९ ॥ दत्तीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव दवेहि। जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥१५९०॥
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338