Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 315
________________ आवश्यकनियुक्तरव चूर्णिः । ॥ २६३॥ विषय पञ्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं पगयं तंपि य इणमोदसविहं तु॥१५७७॥ सर्वोचर प्रत्याख्यानमुत्तरगुणेषु उत्तरगुणविषयं प्रकरणात्साधूनामिदं-क्षपणादि, क्षपणग्रहणाचतुर्थादिभक्तपरिग्रहा, तेनैवात्र गुणप्रत्यासर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतं-उपयोगः, तदपि चेदं दशविधं मूलापेक्षया ॥ १५७७ ॥ रूयानं अणागयमइक्वंतं कोडियसहियं निअंटियं चेव । सागारमणागारं परिमाणकडं निरवसेसं ॥१५७८॥ बनाम अनागतकरणादनागतं पर्युषणादावाचार्यादिवैयावृत्यकरणान्तरायसद्भावादारत एव तत्तपःकरणं एवमतिक्रान्तकर तादिदरणादतिक्रान्त, कोटीम्यां सहित कोटीसहितं-मिलितोमयप्रत्याख्यानकोटि, चतुर्थादिकरणं, नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमतः कर्त्तव्यं, सहाकारैरनाभोगादिभिरिति साकारं, अविद्यमानाकारं अनाकारं, परिमाणकृतं नि.मा. दत्त्यादिकृतपरिमाणं, निरवशेष समग्राशनादिविषयं ॥ १५७८ ॥ १५७०संकेयं चेव अद्धाए पच्चक्खाणं तु दसविहं । सयमेवणुपालणियं दाणुवएसे जह समाही ॥१५७९॥11 १५७४ केत-चिड्समष्ठादि सह केतेन सङ्केत, 'अद्धाए 'त्ति पौरुष्यादिकालमानमित्यर्थः, प्रत्याख्यानं दशविषमेव । इदं स्वयमेवानुपालनीयं, न पुनः प्राणातिपातादिप्रत्याख्यानवदन्यकारापणे अनुमतौ वा निषेधः, आह च-'दाणुवएसे बह समाहि 'त्ति अन्याहारप्रदाने यतिप्रदानोपदेशे च यथा समाधानमात्मनोऽप्यपीडया प्रवर्जितव्यं ॥ १५७९ ॥ दशविध प्रत्याख्यानाबमेदावयवाथेमाह NA. Jain Education indi For Private & Personal Use Only How.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338