SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरव चूर्णिः । ॥ २६३॥ विषय पञ्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं पगयं तंपि य इणमोदसविहं तु॥१५७७॥ सर्वोचर प्रत्याख्यानमुत्तरगुणेषु उत्तरगुणविषयं प्रकरणात्साधूनामिदं-क्षपणादि, क्षपणग्रहणाचतुर्थादिभक्तपरिग्रहा, तेनैवात्र गुणप्रत्यासर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतं-उपयोगः, तदपि चेदं दशविधं मूलापेक्षया ॥ १५७७ ॥ रूयानं अणागयमइक्वंतं कोडियसहियं निअंटियं चेव । सागारमणागारं परिमाणकडं निरवसेसं ॥१५७८॥ बनाम अनागतकरणादनागतं पर्युषणादावाचार्यादिवैयावृत्यकरणान्तरायसद्भावादारत एव तत्तपःकरणं एवमतिक्रान्तकर तादिदरणादतिक्रान्त, कोटीम्यां सहित कोटीसहितं-मिलितोमयप्रत्याख्यानकोटि, चतुर्थादिकरणं, नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमतः कर्त्तव्यं, सहाकारैरनाभोगादिभिरिति साकारं, अविद्यमानाकारं अनाकारं, परिमाणकृतं नि.मा. दत्त्यादिकृतपरिमाणं, निरवशेष समग्राशनादिविषयं ॥ १५७८ ॥ १५७०संकेयं चेव अद्धाए पच्चक्खाणं तु दसविहं । सयमेवणुपालणियं दाणुवएसे जह समाही ॥१५७९॥11 १५७४ केत-चिड्समष्ठादि सह केतेन सङ्केत, 'अद्धाए 'त्ति पौरुष्यादिकालमानमित्यर्थः, प्रत्याख्यानं दशविषमेव । इदं स्वयमेवानुपालनीयं, न पुनः प्राणातिपातादिप्रत्याख्यानवदन्यकारापणे अनुमतौ वा निषेधः, आह च-'दाणुवएसे बह समाहि 'त्ति अन्याहारप्रदाने यतिप्रदानोपदेशे च यथा समाधानमात्मनोऽप्यपीडया प्रवर्जितव्यं ॥ १५७९ ॥ दशविध प्रत्याख्यानाबमेदावयवाथेमाह NA. Jain Education indi For Private & Personal Use Only How.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy