SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ बावश्यक नियुक्तरव पूर्णिः । ॥२६४॥ होही पज्जोसवणा मम य तपा अंतराइयं हुज्जा । गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ॥१५८०॥ ___मम च तदान्तरायं भवेत् गुरुवैयावृत्ये न तपस्विग्लानतया वेत्युपलक्षणमिदं ॥ १५८० ॥ सो दाइ तवोकम्म पडिवजे तं अणागए काले। एयं पञ्चक्खाणं अणागयं होइ नायवं ॥१५८१॥॥ स इदानीं तपःकर्म प्रतिपद्यत तदनागते काले ॥१५८१ ॥ पज्जोसवणाइ तवं जो खलु न करेइ कारणजाए। गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ १५८२॥ पर्युषणायां यस्तपो न करोति कारणजाते सति, तदेवाह-गुरुवयावृत्येन तपस्विग्लानतया वा ॥ १५८२ ॥ सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले । एवं पञ्चक्खाणं अइकंतं होइ नायवं ॥१५८३॥ पट्ठवणो अदिवसो पञ्चक्खाणस्स निढवणओ आजहियं समिति दुन्निवितं भन्नइ कोडिसहिय तु १५८ प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकच-समाप्तिदिवसश्च प्रत्याख्याने 'समिति 'चि मिलितो द्वावपि पर्यन्तौ तद्भण्यते कोटीसहितं ॥ १५८४ ॥ | मासे २ अतवो अमुगो अमुगे दिणमि एवइमो। हटेण गिलाणणय कायवो जाव ऊसासो ॥१५८५॥ हष्टेन-नीरोगेण ग्लानेन वा कर्तव्यं यावदुच्कासो यावदायुः ॥ १५८५ ॥ अनागतादिदशविघंप्रत्याख्यानम् नि. गा. १५८०. १५८५ ॥ २६४॥ Jain Education Inteman For Private & Personel Use Only Jamelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy