Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
इहलो.
बावश्यकनिर्युक्तेरव
चर्णिः । ॥ २६१ ॥
काशंसाधतिचाराधिकार:
नीयानामुद्गमादिदोषवर्जितानां द्रव्याणां देशकालश्रद्धासत्कारक्रमयुक्तं, तत्र शाल्यादिनिष्पत्तिमागदेशः सुमिधदुर्भिक्षादि. कालः विशुद्धश्चिचपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभियुक्तं परया मच्या, आत्मानुग्रह बुढ्या, न यत्यनुग्रहबुद्ध्या, संयता मलोत्तरगुणप्रतिपन्नास्तेभ्यो दान। अत्र सामाचारी-पौषधोपवासपारणे श्रादेन नियमाद्दत्त्वा साधूनां भोक्तव्यं, अन्यदाऽनियमः, सचित्तनिक्षेपणं सचित्तेषु निक्षेपणमन्नादेरदानबुझ्या मावस्थानतः १, एवं सचित्तपिधानं २, कालातिक्रमः उचितो यो मिक्षाकालः साधूनां तमतिक्रम्याऽनागतं वा मुझेऽतिक्रान्ते वा, तदा च किं तेन लब्धेनापि ३, परव्यपदेशः साधोः भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यत: श्रावकोऽभिधत्ते परकीयमिदमतो न ददामीत्यादि ४, 'परोअतिवैमनस्यं च मात्सर्य' तेन द्रमकेण याचितेन दत्तं किमहं ततोऽपि न्यून इति मात्सर्याददाति ५॥१२॥ ____ इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणवयाइं आवकहियाई, चत्तारि सिक्खा.
वयाइं इचरियाई, एयस्त पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तं जहा-तं निसग्गेण | वा अभिगमेण वा पंचअईयारविसुद्धं अणुवयगुणवयाइं च अभिग्गहा अन्नेऽवि पडिमादओ | विसेसकरणजोगा, अपच्छिमा मारणतिया संलेहणाझूसणाराहणया, इमीए समणोवासएणं इमे
२६१॥
Jain Education Inten
For Private Personel Use Only
alainelibrary.org
Loading... Page Navigation 1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338