Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 311
________________ आवश्यक निर्युक्तेरवचूर्णिः । ।। २५९ ।। Jain Education Intern समणोवासणं इमे पंच अइयारा जाणियवा, तं जहा - आणवणप्पओगे पेसवणप्पओगे सद्दाणुare सुवाणुवा बहिया पुग्गलपकखेवे ।। १० । ( सूत्रम् ) दिव्रतगृहीतस्य दिशापरिमाणस्य दीर्घकालिकस्य यावज्जीवसंवत्सरचतुर्मासादि मेदस्य प्रतिदिनमित्येतच्च प्रहरमहूचद्युपलक्षणं प्रमाणकरणं-दिनादिगमनयोग्य देशस्थापनं प्रतिदिनप्रमाण करणं देशावका शिकं, दिग्वतगृहीतदिपरिमाणस्यैकदेशो देशस्तस्मिन्नवकाशो गमनादिवेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावका शिकं, एतच्चाणुत्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसङ्क्षेपोपलक्षणं । आनयनप्रयोगः - विशिष्टे देशावकाशिके ( देशादिके ) भूदेशाभिग्रहे परतः स्वयं गमनायोग्याद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयमित्यानयनप्रयोगः १, बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो यथाभिगृहीतप्रवी ( परवि ) चारदेशव्यतिक्रममयाच्वयावश्यमेव गत्वा मम गवाद्यानेय - मिदं वा तत्र कर्त्तव्यमिति प्रेष्यप्रयोगः २, स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूप्रदेशाभिप्रहे बहिः प्रयोजनोत्पत्तौ वृत्यादिप्रत्यासन्नवर्त्तिनो बुद्धिपूर्वकं क्षुल्कासितादिशब्दकरणेन बोधयतः शब्दानुपातः ३, एवं शब्दमनुच्चारयत एव परेषां समीपानयनार्थं स्वशरीररूपप्रदर्शनं रूपानुपातः ४, एवं बहिः परेषां बोधनाय लेष्वादिशेषः पुद्गलप्रक्षेपः ५ ॥ १० ॥ पोसहवासे च पन्नत्ते, तं जहा-आहारपोसहे सरीरसक्कारपोस हे वंभचेरपोसई अवावारपोसहे, पोसहोववासस्स समणोवासएणं इमे पंच अइयारा जाणिवा, तं जहा - अप्पाड - For Private & Personal Use Only पौषधी पवास ब्रताषिकारा ।। २५९ jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338