Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यक नियुक्तेरव
गतिमेदिका साधुः सुरगतौ मोक्षे ।
वशषकाः साधुः कषायोदयमाश्रित्य
देशाकाधिक व्रताकि कार
चर्णिः
अकषायोऽपि स्यात
राणि जघन्या तु पल्योपमपृथक्त्वं, श्रावकस्योत्कृष्टा द्वाविंशतिरतराणि, जघन्या तु पल्यं । गति दिका साधुः सुरगतौ मोक्षे च श्रावकश्चतसृष्वपि । कषायाश्च विशेषकाः साधुः कषायोदयमाश्रित्य सवलनापेक्षया चतुस्त्रिव्ये ककषायोदयवान् अकषायोऽपि स्यात् छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवानविरतः अष्टकषायोदयवांश्च विरताविरतः । बन्धश्च भेदकः साधुः मूलप्रकृत्यपेक्षयाऽष्टविधवन्धको वा सप्तविधवन्धको वा पतिवन्धको वा एकविधबन्धको वा अबन्धको वा, श्रावकस्त्वष्टविधवन्धको वा सप्तविधवन्धको वा । वेदनाकतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदका, श्रावस्तु नियमादष्टानां । प्रतिपत्तिकृतो विशेषः, साधुः पश्च महाव्रतानि, श्रावकस्त्वेकमणुव्रतमित्यादि, अथवा साधु: सकृत्सामायिक प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः पुनः प्रतिपद्यते । अतिक्रमो विशेषकः, साधोरेकवतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किश्च इतरश्च सर्वशब्द, प्रयुते, मा भूदेशविरतेरप्यभावः, आह च-'सवं' विरतिर्यस्य 'सर्वा' निरवशेषा नास्ति अनुमतेनित्यप्रवृत्तत्वात् । सामायिकस्य सम्बन्धिनी या स्मृतिरूपयोगलक्षणा तस्या अकरणं, अयमर्थः-प्रमादानैव स्मरत्यस्यां वेलायां मया सामायिक कर्त्तव्यं कृतं न कृतमिति वा, सामायिकस्यानवस्थितमल्पकालं करणानन्तरमेव वा त्यजति, यथाकथञ्चिदव्यवस्थितं करोति ॥९॥
दिसिवयगाहियस्स दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स १ म्यवहारतः साधुः पक्षस्वपि गच्छति, तथा च बुरटोत्कुस्टौ नरक गतौ ( आव. हारि. वृतिः पत्र ८३३/२) ।
२५८॥
Jain Education Inte
For Private & Personel Use Only
Harjainelibrary.org
Loading... Page Navigation 1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338