Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बावश्यक नियुक्तरकचर्णिः ।
सामायिकव्रताधिकार:
॥२५७
कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्टियस्स करणया ॥९॥ (सूत्रम्)
सावधयोग परिवर्जनं कालावधिनेति गम्यते, निरवद्ययोगप्रतिसेवनं च। आइ-सावद्ययोगपरिवर्जनादिरूपत्वासामायिकस्य कृतमामायिकायको वस्तुतः साधुरेव, स कस्मादित्वरं सर्वसावध योगप्रत्याख्यानमेव न करोति त्रिविधं | त्रिविधेनेति', उच्यते, सर्वसावधयोगप्रत्याख्यानस्यागारिणोऽमम्भवाम् आरम्भेष्वनुमतेरव्यवच्छिनत्वात् , कनकादिषु चात्मीयपरिग्रहानिपतेः, साधुश्रावकयोश्च प्रपश्चेन मेदस्तथाचाहसिक्खा दुविहा गाहा उववातठिता गती कसाया य । बंधता वेदेन्ता पडिवजाइक्कमे पंच ॥१॥
शिक्षाकृतः साधुश्रावकयोमहान् विशेषः, सा च शिक्षा द्विविधा-आसेवनशिक्षा ग्रहणशिक्षा च, शिक्षा-अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसामाचारी सदा पालयति साधुः, श्रावकस्तु न तत्कालमपि सम्पूर्णामपरि ज्ञानादसम्मवाच्च, ग्रहणशिक्षा त्वधिकृत्य साधुःसूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णाति, श्रावकः सूत्रतोऽर्थतश्च जघन्येन तावत्प्रवचनमातरः उत्कृष्टतः पहजीवनिकायां यावदुभयतोऽर्थतस्तु पिण्डषणां यावत् , सूत्रप्रामाण्याच विशेषस्तथा चोक्तं-" सामा." सामायिक एव कृते श्रमण इत्र श्रावकः स्याद्यस्मात् , अत्र श्रमण इव चोक्तो न तु श्रमण एव, यथा समुद्र इव तडागो न तु समुद्र एव, तथा उपपात: विशेषका, साधुः सर्वार्थसिद्धावु(दे उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एव । स्थितिः मेदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्साग-
॥ २५७ ॥
Jan Education Interna
For Private Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338