Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 307
________________ आवश्यक - निर्युक्तेरव चूर्णिः ।। २५५ ।। Jain Education Inte उपशब्दः सकदर्थेऽन्तर्भोगे वात उपभोग आहारादेः, परिशब्द आवृत्तौ पुनः पुनरित्यर्थः बहिभोंगे वा, ततः परिभोगो वस्त्रादेः, एतद्विषयं व्रतमुपभोगपरिभोगवतं । तत्र भोजनत उत्सर्गेण निरवद्याहारमोजिना भवितव्यं, अपवादतोऽनन्त कायबहुव्रीविवर्जकेन, कर्म्मतोऽपि निश्वद्य कर्मानुष्ठानयुक्तेन, अशक्तौ अत्यन्तसावद्यत्यागिना । भोजनतो यद्व्रतमुकं तदाश्रित्य सचिवासवाहारथ सचिचाहारः १, सचिचप्रतिबद्धाहारो यथा वृक्षप्रतिबद्धो गुन्दादि पक्कफलानि वा २, अपक्कोषधिभक्षणत्वं प्रतीतं, सचित्तसंमिश्राहार इति पाठान्तरं ३, दुष्पकोषघिमक्षणता दुष्पका :- अस्विन्ना इत्यर्थः ४, तुच्छौषधिभक्षणता तुच्छा असारा मुगफलीप्रभृतयः, अत्र महती विराधनाऽल्पा च तुष्टिः ५, कम्मदानानीत्य सावद्य जीवनोपायाrasपि तेषामुत्कज्ञानावरणीयादि कर्महेतुत्वादादानानि, अङ्गारकरणविक्रयक्रिया १, एवं वन २ शकट ३ भाटक ४ स्कोटन ५ दन्त ६ विष ७ लाक्षा ८ र ९ केशवाणिज्यं १० यन्त्रपीडन ११ निलच्छन १२ दवदापन १३ सरोइदादिशोषण १४ असतीपोषणेपि १५ द्रष्टव्यं प्रदर्शनं चैतद् बहुसावद्यानां कर्मणामेवं जातीयानां न पुनः परिगणनं ॥ ७ ॥ अणत्थदंडे चविपन्नत्ते, तं जहा -अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे, अणत्थदंडवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणिवा, तं जहा- कंदष्पे कुक्कुइए मोहरिए संजुत्ता हिगरणे उवभोगपरिभोगाइरेगे ॥ ८ ॥ ( सूत्रम् ) अर्थः- प्रयोजनं, गृहस्थस्य क्षेत्रवास्तुधनधान्यशरीरपरिजनादिविषयं तदर्थं आरम्भो - भूतोपमर्दोऽर्थदण्डः, अनर्थ: For Private & Personal Use Only विरमण ॥ २५५ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338