Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 306
________________ परिमोद व्रताकि आवश्यक || तिरियदिसिपमाइक्कमे खित्तवुड्डी सइअंतरद्धा ॥ ६ ॥ (सूत्रम् ) नियुक्तेरव I ऊर्ध्व दिग्वतमेतावतीदिगूर्व पर्वताद्यारोहणादवगानीया, एतावती पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत चूर्णिः । इत्येवम्भूतं, अस्मिश्च सत्यवगृहीतक्षेत्रावहिः स्थावरजङ्गमप्राणिगोचरोदण्डः स्यात्यक्त इति गुणः। क्षेत्रवृद्धिरिति एकतो ॥ २५४॥ योजनशतं गृहीतमन्यतो दशयोजनान्यभिगृहीतानि तस्यां दिशि समुत्पन्ने कार्य योजनशतमध्यादपनीयान्यानि दशयो जनानि तत्रैव स्वबुद्ध्या प्रक्षिपति । स्मृतेरन्तनि-ग्रंशः स्मृत्यन्तर्धानं, किं मया परिगृहीतं कया मर्यादया व्रतमित्येवमननुस्मरणं, स्मृतिमूलं नियमानुष्ठानं, तशे नियमत एव नियमभ्रंश इत्यतिचारः॥६॥ उवभोगपरिभोगवए दुविहे पन्नत्ते, तं जहा-भोअणओ कम्मओ अ। भोअणओ समणोवासएणं इमे पंच अइयारा जाणियवा, तं जहा-सचित्ताहारे सचित्तपडिबद्धाहारे अप्पलिओसहिभक्खणया तुच्छोसहिभक्खणया दुप्पलिओसहिभक्खणया। कम्मओ णं समणोवासएणं इमाइं पन्नरस कम्मादाणाइं जाणियवा, तं जहा-इंगालकम्मे वणकम्मे साडीकम्मे फोडीकम्मे, दंतवाणिज्जे लक्खवाणिजे रसवाणिजे केसवाणिजे विसवाणिज्जे, जंतपीलणकम्मे निल्लंगणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया ॥ ७ ॥ (सूत्रम् ) Jain Education Internana For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338