Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बावश्यक निर्युकेरव
॥२५६॥
अप्रयोजनं भूतानि दण्डयति विनाशयतीत्यनर्थदण्डः, अपध्यानेन आचरितोऽपध्यानाचरितः, अप्रशस्तं ध्यानमपध्यानं, सामायिकप्रमादेनाचरितः प्रमादाचरितः, प्रमादस्तु मद्यादिः, हिंसाप्रदानं हिंसाहेतुत्वादायुधानलविषादयोऽपि हिंसा उच्यन्ते, तेषां व्रताधिप्रदानमन्यस्मै क्रोधाभिभूतायानभिभूताय वा न कल्पते, प्रदाने त्वनर्थदण्डः, पापकर्मोपदेशो यथा 'कुष्यादि कुरु' कार: इत्यादि । कन्दप्पो रागोद्रेकात्महासमिश्रं मोहोद्वीपकं नर्म १, कौकुच्यमनेकप्रकारा मुखाक्षिप्रभृतिविकारपूर्विका परिहासादिबनिका माण्डादीनामिव विडम्बनक्रिया २, मौखयं धाट्यप्रायमसत्यमसम्बद्धप्रलापित्वं ३, संयुक्ताधिकरणं, [अधिकरणं वास्तुदुखलशिलापुत्रकादि, संयुक्तमर्थक्रियाकरणक्षम, संयुक्तं च तदधिकरणं च संयुक्ताधिकरण ४, उपभोगपरिमोगयोरतिरेक:-आधिक्यं ५॥ ८॥ __सामाइ नाम सावजजोगवरिवज्जणं निरवजजोगपडिसेवणं च । सिक्खा दुविहा गाहा उववायठिई गई कसाया य । बंधता वेयंता पडिवजाइक्कमे पंच ॥ १॥ सामाअंमि उ कए समणो इव सावओ हवइ जम्हा। एएणं कारणेणं बहुसो सामाइयं कुज्जा ॥ २॥ सबंति भाणि
ऊणं विरई खलु जस्स सबिया नत्यि । सो सहविरहवाई चुक्का देसं च सवं च ॥३॥ सामाइ। १] यस्स समणोवासरणं इमे पंच अइयारा जाणियबा, तं जहा-मणदुप्पणिहाणे वइदुप्पणिहाणे ॥ २५६ ॥
Join Education Into
For Private Personel Use Only
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338