________________
बावश्यक निर्युकेरव
॥२५६॥
अप्रयोजनं भूतानि दण्डयति विनाशयतीत्यनर्थदण्डः, अपध्यानेन आचरितोऽपध्यानाचरितः, अप्रशस्तं ध्यानमपध्यानं, सामायिकप्रमादेनाचरितः प्रमादाचरितः, प्रमादस्तु मद्यादिः, हिंसाप्रदानं हिंसाहेतुत्वादायुधानलविषादयोऽपि हिंसा उच्यन्ते, तेषां व्रताधिप्रदानमन्यस्मै क्रोधाभिभूतायानभिभूताय वा न कल्पते, प्रदाने त्वनर्थदण्डः, पापकर्मोपदेशो यथा 'कुष्यादि कुरु' कार: इत्यादि । कन्दप्पो रागोद्रेकात्महासमिश्रं मोहोद्वीपकं नर्म १, कौकुच्यमनेकप्रकारा मुखाक्षिप्रभृतिविकारपूर्विका परिहासादिबनिका माण्डादीनामिव विडम्बनक्रिया २, मौखयं धाट्यप्रायमसत्यमसम्बद्धप्रलापित्वं ३, संयुक्ताधिकरणं, [अधिकरणं वास्तुदुखलशिलापुत्रकादि, संयुक्तमर्थक्रियाकरणक्षम, संयुक्तं च तदधिकरणं च संयुक्ताधिकरण ४, उपभोगपरिमोगयोरतिरेक:-आधिक्यं ५॥ ८॥ __सामाइ नाम सावजजोगवरिवज्जणं निरवजजोगपडिसेवणं च । सिक्खा दुविहा गाहा उववायठिई गई कसाया य । बंधता वेयंता पडिवजाइक्कमे पंच ॥ १॥ सामाअंमि उ कए समणो इव सावओ हवइ जम्हा। एएणं कारणेणं बहुसो सामाइयं कुज्जा ॥ २॥ सबंति भाणि
ऊणं विरई खलु जस्स सबिया नत्यि । सो सहविरहवाई चुक्का देसं च सवं च ॥३॥ सामाइ। १] यस्स समणोवासरणं इमे पंच अइयारा जाणियबा, तं जहा-मणदुप्पणिहाणे वइदुप्पणिहाणे ॥ २५६ ॥
Join Education Into
For Private Personel Use Only