________________
बावश्यक नियुक्तरकचर्णिः ।
सामायिकव्रताधिकार:
॥२५७
कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्टियस्स करणया ॥९॥ (सूत्रम्)
सावधयोग परिवर्जनं कालावधिनेति गम्यते, निरवद्ययोगप्रतिसेवनं च। आइ-सावद्ययोगपरिवर्जनादिरूपत्वासामायिकस्य कृतमामायिकायको वस्तुतः साधुरेव, स कस्मादित्वरं सर्वसावध योगप्रत्याख्यानमेव न करोति त्रिविधं | त्रिविधेनेति', उच्यते, सर्वसावधयोगप्रत्याख्यानस्यागारिणोऽमम्भवाम् आरम्भेष्वनुमतेरव्यवच्छिनत्वात् , कनकादिषु चात्मीयपरिग्रहानिपतेः, साधुश्रावकयोश्च प्रपश्चेन मेदस्तथाचाहसिक्खा दुविहा गाहा उववातठिता गती कसाया य । बंधता वेदेन्ता पडिवजाइक्कमे पंच ॥१॥
शिक्षाकृतः साधुश्रावकयोमहान् विशेषः, सा च शिक्षा द्विविधा-आसेवनशिक्षा ग्रहणशिक्षा च, शिक्षा-अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसामाचारी सदा पालयति साधुः, श्रावकस्तु न तत्कालमपि सम्पूर्णामपरि ज्ञानादसम्मवाच्च, ग्रहणशिक्षा त्वधिकृत्य साधुःसूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णाति, श्रावकः सूत्रतोऽर्थतश्च जघन्येन तावत्प्रवचनमातरः उत्कृष्टतः पहजीवनिकायां यावदुभयतोऽर्थतस्तु पिण्डषणां यावत् , सूत्रप्रामाण्याच विशेषस्तथा चोक्तं-" सामा." सामायिक एव कृते श्रमण इत्र श्रावकः स्याद्यस्मात् , अत्र श्रमण इव चोक्तो न तु श्रमण एव, यथा समुद्र इव तडागो न तु समुद्र एव, तथा उपपात: विशेषका, साधुः सर्वार्थसिद्धावु(दे उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एव । स्थितिः मेदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्साग-
॥ २५७ ॥
Jan Education Interna
For Private Personel Use Only
www.jainelibrary.org