________________
आवश्यक नियुक्तेरव
गतिमेदिका साधुः सुरगतौ मोक्षे ।
वशषकाः साधुः कषायोदयमाश्रित्य
देशाकाधिक व्रताकि कार
चर्णिः
अकषायोऽपि स्यात
राणि जघन्या तु पल्योपमपृथक्त्वं, श्रावकस्योत्कृष्टा द्वाविंशतिरतराणि, जघन्या तु पल्यं । गति दिका साधुः सुरगतौ मोक्षे च श्रावकश्चतसृष्वपि । कषायाश्च विशेषकाः साधुः कषायोदयमाश्रित्य सवलनापेक्षया चतुस्त्रिव्ये ककषायोदयवान् अकषायोऽपि स्यात् छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवानविरतः अष्टकषायोदयवांश्च विरताविरतः । बन्धश्च भेदकः साधुः मूलप्रकृत्यपेक्षयाऽष्टविधवन्धको वा सप्तविधवन्धको वा पतिवन्धको वा एकविधबन्धको वा अबन्धको वा, श्रावकस्त्वष्टविधवन्धको वा सप्तविधवन्धको वा । वेदनाकतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदका, श्रावस्तु नियमादष्टानां । प्रतिपत्तिकृतो विशेषः, साधुः पश्च महाव्रतानि, श्रावकस्त्वेकमणुव्रतमित्यादि, अथवा साधु: सकृत्सामायिक प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः पुनः प्रतिपद्यते । अतिक्रमो विशेषकः, साधोरेकवतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किश्च इतरश्च सर्वशब्द, प्रयुते, मा भूदेशविरतेरप्यभावः, आह च-'सवं' विरतिर्यस्य 'सर्वा' निरवशेषा नास्ति अनुमतेनित्यप्रवृत्तत्वात् । सामायिकस्य सम्बन्धिनी या स्मृतिरूपयोगलक्षणा तस्या अकरणं, अयमर्थः-प्रमादानैव स्मरत्यस्यां वेलायां मया सामायिक कर्त्तव्यं कृतं न कृतमिति वा, सामायिकस्यानवस्थितमल्पकालं करणानन्तरमेव वा त्यजति, यथाकथञ्चिदव्यवस्थितं करोति ॥९॥
दिसिवयगाहियस्स दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स १ म्यवहारतः साधुः पक्षस्वपि गच्छति, तथा च बुरटोत्कुस्टौ नरक गतौ ( आव. हारि. वृतिः पत्र ८३३/२) ।
२५८॥
Jain Education Inte
For Private & Personel Use Only
Harjainelibrary.org