SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव गतिमेदिका साधुः सुरगतौ मोक्षे । वशषकाः साधुः कषायोदयमाश्रित्य देशाकाधिक व्रताकि कार चर्णिः अकषायोऽपि स्यात राणि जघन्या तु पल्योपमपृथक्त्वं, श्रावकस्योत्कृष्टा द्वाविंशतिरतराणि, जघन्या तु पल्यं । गति दिका साधुः सुरगतौ मोक्षे च श्रावकश्चतसृष्वपि । कषायाश्च विशेषकाः साधुः कषायोदयमाश्रित्य सवलनापेक्षया चतुस्त्रिव्ये ककषायोदयवान् अकषायोऽपि स्यात् छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवानविरतः अष्टकषायोदयवांश्च विरताविरतः । बन्धश्च भेदकः साधुः मूलप्रकृत्यपेक्षयाऽष्टविधवन्धको वा सप्तविधवन्धको वा पतिवन्धको वा एकविधबन्धको वा अबन्धको वा, श्रावकस्त्वष्टविधवन्धको वा सप्तविधवन्धको वा । वेदनाकतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदका, श्रावस्तु नियमादष्टानां । प्रतिपत्तिकृतो विशेषः, साधुः पश्च महाव्रतानि, श्रावकस्त्वेकमणुव्रतमित्यादि, अथवा साधु: सकृत्सामायिक प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः पुनः प्रतिपद्यते । अतिक्रमो विशेषकः, साधोरेकवतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किश्च इतरश्च सर्वशब्द, प्रयुते, मा भूदेशविरतेरप्यभावः, आह च-'सवं' विरतिर्यस्य 'सर्वा' निरवशेषा नास्ति अनुमतेनित्यप्रवृत्तत्वात् । सामायिकस्य सम्बन्धिनी या स्मृतिरूपयोगलक्षणा तस्या अकरणं, अयमर्थः-प्रमादानैव स्मरत्यस्यां वेलायां मया सामायिक कर्त्तव्यं कृतं न कृतमिति वा, सामायिकस्यानवस्थितमल्पकालं करणानन्तरमेव वा त्यजति, यथाकथञ्चिदव्यवस्थितं करोति ॥९॥ दिसिवयगाहियस्स दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स १ म्यवहारतः साधुः पक्षस्वपि गच्छति, तथा च बुरटोत्कुस्टौ नरक गतौ ( आव. हारि. वृतिः पत्र ८३३/२) । २५८॥ Jain Education Inte For Private & Personel Use Only Harjainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy