Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 314
________________ आवश्यक नियुक्तेरवचूर्णिः । इहलो का साबक्तिचाराधि १२६२ ॥ | पंच अइयारा जाणियबा, तं जहा-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ॥ १३ ॥ (सूत्रम् ) यावत्कथिकानि सकद्गृहीतानि यावज्जीवमपि भावनी यानि, शिक्षापदव्रतानीत्वराणीति तत्र प्रतिदिवसानुष्ठेये सामा-1 यिकदेशावकाशिंके पुनः पुनरुचायें इत्यर्थः, पौषधोपवासातिथिसंविभागो नियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयौ, तन्मूलवस्तुभूतं सम्यक्त्वं निसर्गेण वाधिगमेन वा स्यात् , तत्र निसर्गः-स्वभावोऽधिगमस्तु यथावस्थितपदार्थपरिच्छेदः, आईक्षयोपशमादेरिदं स्यात्तत्कथं १, उच्यते, स एव क्षयोपशमादिनिसर्गाधिगमजन्मा इति न दोषः । उक्तस्यैवार्थस्य विशेषज्ञापनायानुक्तशेषस्य चाभिधानायेदमाह-इदं च सम्यक्त्वं शङ्कादिपञ्चातिचारविशुद्धमनुपालनीयमिति शेषः, अन्ये चाने के प्रतिमादयो विशेषकरणयोगाः सम्यक परिपालनीयाः, तथाऽपश्चिमा मारणान्तिकी संलेखना-तपोविशेषलक्षणा तस्याः जोषणं सेवनं तस्याराधना-अखण्डकालस्य करणं, चः समुच्चयार्थः । अस्याः केऽतिचारा इति तानाह-'इमीए 'इत्यादि, इहलोकाशंसाप्रयोगः इहलोको मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोगः श्रेष्ठी स्याममात्यो वेति १, एवं परलोकाशंसाप्रयोग:-परलोको देवलोक: २, जीविताशंसाप्रयोगः पूजादिदर्शनादेवं मन्यते जीवितमेव मे श्रेयः प्रत्याख्याताशनस्यापि ३. मरणाशंसाप्रयोगः अपूज्यत्वे शीघ्र म्रियेऽहमिति चिन्तयति ४, मोगासाप्रयोगो जन्मान्तरे चक्री स्यां वासदेवो वेत्यादि ५॥ व्याख्यातं देशोत्तरगुणप्रत्याख्यान, अथ सर्वोत्तरगुणप्रत्याख्यानमाह S२६२ Jain Education Inteme For Private Personel Use Only

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338