Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 316
________________ बावश्यक नियुक्तरव पूर्णिः । ॥२६४॥ होही पज्जोसवणा मम य तपा अंतराइयं हुज्जा । गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ॥१५८०॥ ___मम च तदान्तरायं भवेत् गुरुवैयावृत्ये न तपस्विग्लानतया वेत्युपलक्षणमिदं ॥ १५८० ॥ सो दाइ तवोकम्म पडिवजे तं अणागए काले। एयं पञ्चक्खाणं अणागयं होइ नायवं ॥१५८१॥॥ स इदानीं तपःकर्म प्रतिपद्यत तदनागते काले ॥१५८१ ॥ पज्जोसवणाइ तवं जो खलु न करेइ कारणजाए। गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ १५८२॥ पर्युषणायां यस्तपो न करोति कारणजाते सति, तदेवाह-गुरुवयावृत्येन तपस्विग्लानतया वा ॥ १५८२ ॥ सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले । एवं पञ्चक्खाणं अइकंतं होइ नायवं ॥१५८३॥ पट्ठवणो अदिवसो पञ्चक्खाणस्स निढवणओ आजहियं समिति दुन्निवितं भन्नइ कोडिसहिय तु १५८ प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकच-समाप्तिदिवसश्च प्रत्याख्याने 'समिति 'चि मिलितो द्वावपि पर्यन्तौ तद्भण्यते कोटीसहितं ॥ १५८४ ॥ | मासे २ अतवो अमुगो अमुगे दिणमि एवइमो। हटेण गिलाणणय कायवो जाव ऊसासो ॥१५८५॥ हष्टेन-नीरोगेण ग्लानेन वा कर्तव्यं यावदुच्कासो यावदायुः ॥ १५८५ ॥ अनागतादिदशविघंप्रत्याख्यानम् नि. गा. १५८०. १५८५ ॥ २६४॥ Jain Education Inteman For Private & Personel Use Only Jamelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338