Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 305
________________ आवश्यक निर्युकेरव चूर्णिः । ॥ २५३ ॥ Jain Education International अइयारा जाणियचा, तंजा - धणधन्नपमाणाइकमे, वित्तत्रत्युपमाणाइकमे हिरन्नसुवन्नपमाणाइक्कमे दुपयच उप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ॥ ५ ॥ (सूत्रम् ) अपरिमितः अपरिमाणः स चासौ परिग्रहश्च अपरिमितपरिग्रहस्तं, इच्छापरिमाणं, सचिचादिगोचरेच्छापरिमाणं । क्षेत्रवास्तुप्रमाणातिचारः, तत्र शस्योत्पत्तिभूमिः [ क्षेत्रं ] तच्च सेतुकेतुभेदाद् द्विविधं तत्र सेतुक्षेत्र मरघट्टादिसेक्यं, केतुक्षेत्रं तु आकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं, तदपि त्रिविधं खातं १ उच्छ्रितं २ खातोच्छ्रितं च ३ । तत्र खातं - भूमिगृहादि उच्छ्रितं प्रासादादि खातोच्छ्रितं भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यान काल१ हिरण्यसुवर्णप्रमाणातिक्रमः, तत्र हिरण्यं रजतं घटितमघठितं वा एवं सुवर्णमपि एतग्रहणाचेन्द्रनीलमरकताद्युपलग्रहः २, धनधान्यप्रमाणातिक्रमः, तत्र धनं- गुडखण्डादि गोमहिण्याद्यन्ये, धान्यं - व्रीह्यादि ३, द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदानि - दासीदास मयूरादीनि चतुष्पदानि - हस्त्यादीनि ४, कुप्यप्रमाणातिक्रमः, तत्र कुप्यंआसनचयन मण्डककरोटक लोहाद्युपस्करजातं, एवग्रहणाच्च वस्त्र कम्बल परिग्रहः ५ | अणुव्रतानां परिपालनाय भावना भूतानि गुणवतान्युच्यते दिसिव तिविपन्नत्ते - उड्डदि सिवए अहोदिसिवए तिरियादसिवए, दिसिवयस्स समणोवासरणं इमे पंच अइयारा जाणिवा, तं जहा- उदिसिपमाणाइक्कमे अहोदिसिपमाणाइकमे २२ For Private & Personal Use Only दिग्वताषि कारः ॥ २५३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338