________________
आवश्यक
निर्युकेरव
चूर्णिः ।
॥ २५३ ॥
Jain Education International
अइयारा जाणियचा, तंजा - धणधन्नपमाणाइकमे, वित्तत्रत्युपमाणाइकमे हिरन्नसुवन्नपमाणाइक्कमे दुपयच उप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ॥ ५ ॥ (सूत्रम् )
अपरिमितः अपरिमाणः स चासौ परिग्रहश्च अपरिमितपरिग्रहस्तं, इच्छापरिमाणं, सचिचादिगोचरेच्छापरिमाणं । क्षेत्रवास्तुप्रमाणातिचारः, तत्र शस्योत्पत्तिभूमिः [ क्षेत्रं ] तच्च सेतुकेतुभेदाद् द्विविधं तत्र सेतुक्षेत्र मरघट्टादिसेक्यं, केतुक्षेत्रं तु आकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं, तदपि त्रिविधं खातं १ उच्छ्रितं २ खातोच्छ्रितं च ३ । तत्र खातं - भूमिगृहादि उच्छ्रितं प्रासादादि खातोच्छ्रितं भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यान काल१ हिरण्यसुवर्णप्रमाणातिक्रमः, तत्र हिरण्यं रजतं घटितमघठितं वा एवं सुवर्णमपि एतग्रहणाचेन्द्रनीलमरकताद्युपलग्रहः २, धनधान्यप्रमाणातिक्रमः, तत्र धनं- गुडखण्डादि गोमहिण्याद्यन्ये, धान्यं - व्रीह्यादि ३, द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदानि - दासीदास मयूरादीनि चतुष्पदानि - हस्त्यादीनि ४, कुप्यप्रमाणातिक्रमः, तत्र कुप्यंआसनचयन मण्डककरोटक लोहाद्युपस्करजातं, एवग्रहणाच्च वस्त्र कम्बल परिग्रहः ५ | अणुव्रतानां परिपालनाय भावना भूतानि गुणवतान्युच्यते
दिसिव तिविपन्नत्ते - उड्डदि सिवए अहोदिसिवए तिरियादसिवए, दिसिवयस्स समणोवासरणं इमे पंच अइयारा जाणिवा, तं जहा- उदिसिपमाणाइक्कमे अहोदिसिपमाणाइकमे
२२
For Private & Personal Use Only
दिग्वताषि
कारः
॥ २५३ ॥
www.jainelibrary.org