SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युकेरव चूर्णिः । ॥ २५३ ॥ Jain Education International अइयारा जाणियचा, तंजा - धणधन्नपमाणाइकमे, वित्तत्रत्युपमाणाइकमे हिरन्नसुवन्नपमाणाइक्कमे दुपयच उप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ॥ ५ ॥ (सूत्रम् ) अपरिमितः अपरिमाणः स चासौ परिग्रहश्च अपरिमितपरिग्रहस्तं, इच्छापरिमाणं, सचिचादिगोचरेच्छापरिमाणं । क्षेत्रवास्तुप्रमाणातिचारः, तत्र शस्योत्पत्तिभूमिः [ क्षेत्रं ] तच्च सेतुकेतुभेदाद् द्विविधं तत्र सेतुक्षेत्र मरघट्टादिसेक्यं, केतुक्षेत्रं तु आकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं, तदपि त्रिविधं खातं १ उच्छ्रितं २ खातोच्छ्रितं च ३ । तत्र खातं - भूमिगृहादि उच्छ्रितं प्रासादादि खातोच्छ्रितं भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यान काल१ हिरण्यसुवर्णप्रमाणातिक्रमः, तत्र हिरण्यं रजतं घटितमघठितं वा एवं सुवर्णमपि एतग्रहणाचेन्द्रनीलमरकताद्युपलग्रहः २, धनधान्यप्रमाणातिक्रमः, तत्र धनं- गुडखण्डादि गोमहिण्याद्यन्ये, धान्यं - व्रीह्यादि ३, द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदानि - दासीदास मयूरादीनि चतुष्पदानि - हस्त्यादीनि ४, कुप्यप्रमाणातिक्रमः, तत्र कुप्यंआसनचयन मण्डककरोटक लोहाद्युपस्करजातं, एवग्रहणाच्च वस्त्र कम्बल परिग्रहः ५ | अणुव्रतानां परिपालनाय भावना भूतानि गुणवतान्युच्यते दिसिव तिविपन्नत्ते - उड्डदि सिवए अहोदिसिवए तिरियादसिवए, दिसिवयस्स समणोवासरणं इमे पंच अइयारा जाणिवा, तं जहा- उदिसिपमाणाइक्कमे अहोदिसिपमाणाइकमे २२ For Private & Personal Use Only दिग्वताषि कारः ॥ २५३ ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy