SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः । ॥ २५२॥ - - स्वदारा:-स्वकलत्रं तस्तेषु वा [ सन्तोषः तं वा ] प्रतिपद्यते, अयमर्थ:-परदारगमनप्रत्याख्याता यावेव परदारशब्दा | पश्चमाणु प्रवर्तते ताभ्य एव निवर्त्तते, स्वदारसन्तुष्टस्तु एकानेकस्वदाव्यतिरिक्ताम्यः सर्वाम्य एव । औदारिकपरदारगमनं-स्त्रयादि-IN| व्रताधि. गमनं, वैक्रियपरदारगमनं-देवाङ्गनागमनं । इत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्त- कार: मपि कालं दिनमासादिकं स्ववशीकता तस्यां गमनं-मैथुनासेवनं इत्वरपरिगृहीतागमनं १, अपरिगृहीता वेश्या अन्यसत्काऽगृहीतमाटिः कुलाङ्गना वाऽनाथा तस्यां गमनं २, अनङ्गानि-कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा अथवाऽनङ्गक्रीडा समाप्तप्रयोजनस्यापि स्वलिङ्गेन आहायः काष्ठपुस्तकफलमृत्तिकाचादिघटितप्रजननयोंषिदवाच्यप्रदेशासेवनं ३, | स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते, तस्य कन्याफललिप्सया स्नेहसम्बन्धेन वा विवाहकरणं परविवाहकरणं ४, कामा:-शब्दरूपगन्धाः भोगा:-रसस्पर्शास्तेषु तीव्रामिलापोऽत्यन्ततदध्यसायित्वं, तस्माचेदं करोति-समाप्तरतोऽपि योषिन्मुखोपस्थकर्णकक्षान्तरेष्वतृप्ततया प्रक्षिप्य लिङ्गं मृत इवास्ते महतीवेलां, दन्तनखादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुङ्क्ते, योषिदवाच्यदेश वा मृनाति ४ । एतानि इत्वरपरिगृहीतादीनि समाचरभतिचरति चतुर्थाणुव्रतं । तत्राद्यौ द्वौ अतिचारौ स्वदारसन्तुष्टस्य स्यातां नो परदारविवर्जकस्य, शेषा द्वयोरपि ॥ ४ ॥ ___अपरिमियपरिग्गहं समणोवासओ पञ्चक्खाइ इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पन्नत्ते, तंजहा-सचित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवासएणं इमे पंच २५२ ॥ - For Private & Personal Use Only a Jain Education Intern w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy