SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आवश्यक- निर्युक्तेरव- चर्णिक चतुर्थाणुव्रताधिकार: ॥२५१॥ विपरीतमितरत् । सेशन्दस्तच्छब्दार्थः, तथा( चा )दत्तादानं द्विविधं-सचित्त-द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्त- दुय॑स्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्या आदानं सचित्तादत्तादानं, एवमचित्तादानमपि, नवरं अचित्तं वस्तु कनकादि। स्तेनाचौरास्तेराहतं-आनीतं किश्चित्कुङ्कुमादि देशान्तराद् स्तेनाहृतं तत्सममिति लोमाद् गृहृतोऽतिचारः १, तस्कराणां प्रयोगो हरणक्रियायां प्रेरणमभ्यनुज्ञान( नुज्ञा )तस्करप्रयोगः, तान् प्रयुङ्क्ते-हरत ययमिति २, विरुद्धनृपयो राज्यं विरुद्धराज्यं तस्याऽतिक्रम:-अतिलकनं विरुद्धराज्यातिक्रमः न हि ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः ३, 'कूटतुलाकूटमान' तुला प्रतीता मान-कुडवादि, कूटत्वं-न्यूनया ददतोऽधिकया गृहतोऽतिचारः ४, तेन-अधिकृतेन प्रतिरूपकं-सदृशं तत्प्रतिरूपकं, तस्य व्यवहारा-प्रक्षेपस्तत्प्रतिरूपकव्यवहारः, यद्यत्र घटते व्रीह्यादिघृतादिषु पलञ्जीवसादि तस्य प्रक्षेप इत्यर्थः, तत्प्रतिरूपकेण वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः ५॥३॥ ___परदारगमणं समणोवासओ पञ्चक्खाति सदारसंतोषं वा पडिवजइ, से य परदारगमणे दुविहे पन्नत्ते, तंजहा-ओरालियपरदारगमणे वेउवियपरदारगमणे, सरदारसंतोसस्स समणोवासएणं इमे पंच अइयारा जाणियबा, तंजहा-अपरिगहियागमणे इत्तरियपरिग्गहियागमणे अणंगकीडा परवीवाहकरणे कामभोगतिवाभिलाषे ॥ ४ ॥ (सूत्रम् ) आत्मव्यतिरिक्तो योऽन्यः स परः तस्य दारा:-कलत्रं परदारास्तत्र गमनं परदारगमनं, गमनमासेवनरूपतया ज्ञेयं, No २५१॥ nin Education In A For Private & Personel Use Only Laluww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy