________________
आवश्यकनिर्युक्तेरव
चर्णिः। / परसत्कामेव भिन्न ]कन्यका वक्ति विपर्ययो वा परिस्थूलकमृपावादं प्रत्याख्याति.
॥२५॥
मृषावादोऽपि द्विविधः-स्थूल: सूक्ष्मश्च, तत्र परिस्थूलकमृषावादं प्रत्याख्याति, कन्याविषयमलीकं कन्यालीकं, अभिन्न- तीयाणुकन्यकामेव [भिन्न ] कन्यका वक्ति विपर्ययो वा, एवं गवालीकमलपक्षीरामेव गां बहुक्षीरां वक्ति विपर्ययो वा, भूम्यली व्रताधिपरसत्कामेव भुवमात्मसत्का वक्ति इत्यादि, न्यास:-रूपकाद्यर्पणं तस्यापहरणं न्यासापहास, ननु अदत्तादानरूपत्वादस्य कथं मृषावादत्वं ?, उच्यते, अपलपतो मृषावादः, कूटसाक्षित्वं लश्चामत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रैवान्तर्भावो ज्ञेयः, सहसा-अनालोच्याम्याख्यानं सहसाभ्याख्यानं अभिशंसनं-असदध्यारोपणं, चौरस्त्वं पारदारिको वेत्यादि १, रहस्याम्याख्यानं-एकान्ते मन्त्रयमाणान् [दृष्टा] वक्ति-एते हि इदं चेदं च राजापकारित्वादि मन्त्रयन्ति २, स्वदारमन्त्रभेद:-स्वकलत्रविश्रन्धविशिष्टावस्थामन्त्रितान्यकथनं ३, मृषोपदेशोऽसदुपदेशः ४, कूटलेखकरण-अन्यमुद्राक्षरविम्बस्वरूपलेखकरणं ५ । एतानि समाचरन्नतिचरति द्वितीयाणुव्रतं ॥ २ ॥
थूलगअदत्तादाणं समणोवासओ पच्चक्खाइ, से अदिन्नादाणे दुविहे पन्नत्ते, तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे य । थूलादत्तादाणवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियबा, तंजहा-तेनाहडे तक्करपओगे विरुद्धरजाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे ॥३॥ (सूत्रम् )
अदत्तादानं द्विविध-स्थूलं सक्ष्मं च, तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धं, अतिदुष्टाध्यवसायपूर्वकं स्थूलं, IT॥ २५० ॥
Jain Education inte
For Private Personal Use Only
aw.jainelibrary.org