________________
द्वितीयाणु
व्रताधि
कार:
आवश्यक-IN
भत्तपाणवुच्छेए ॥ १॥ (सूत्रम् ) निर्युक्तेरव ___स्थूला:-द्विन्द्रियादयः, स्थूला एव स्थूलकास्तेषां प्राणा:-इन्द्रियादयस्तेषामतिपातस्तं प्रत्याख्याति, तस्माद्विरमति । चूर्णिः ।
स च प्राणातिपातो द्विविधः-सङ्कल्पज आरम्भजश्व, सङ्कल्पजो मनसः सङ्कल्पाद् द्वीन्द्रियादिप्राणिनं मांसास्थिचर्मनखवाल
दन्ताद्यर्थ व्यापादयतः स्यात् , आरम्भाजात आरम्भजस्तत्रारम्भो हलदन्तालादिखननसूना( नलवन )प्रकारस्तस्मात् ॥२४९॥
शङ्खचन्दणकपीपिलिकादिसट्टानपरितापापद्रावणलक्षणः, तत्र सङ्कल्पतो यावजीवयैव प्रत्याख्याति न आरम्म, तस्यावश्यंतया सम्मवात् । आह-एवं सङ्कल्पतः किं सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रियाः प्रायो दुष्परिहारा गृहिणां सङ्कलप्यैव सचित्तपृथिव्यादिपरिभोगात् , सम्बन्धः(बन्धः)-संयमनं रज्जुदामा( मनका)दिभिः १, वधस्ताडनं कसादिभिः २, छविः-शरीरं तस्य च्छेदः-पाटनं करपत्रादिभिः ३, अतिभारः प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिषु आरोपणं ४, भक्तपानस्य व्यवच्छेदोऽदानं ५, एतान् समाचरनतिचरति प्रथमाणुव्रतं ॥ १॥ .
थलगमुसावायं समणोवासओ पच्चक्खाइ, से य मसावाए पंचविहे पन्नने, तंजहा-कन्नालीए गवालीए भोमालीए नासावहारे कूडसक्खिज्जे। थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियवा, तंजहा-सहस्सब्भक्खाणे रहस्स-भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे ॥ २॥ (सूत्रम् )
भः २, छवि-सातप्रथिव्यादिपरिभोगानणातिपातमपि न प्रत्याख्यात प्रत्याख्याति न आरम्मजस्तस्मात् ।
॥२४९॥
Jain Education Inter
For Private & Personal Use Only
ww.jainelibrary.org