________________
आवश्यकनियुक्तेरव
चर्णिः
।। २४८ ॥
परिणामविशेषा ज्ञातव्याः ज्ञपरिक्षया न समाचरितव्याः नासेव्याः। शङ्का-अईत्प्रणीतेषु पदार्थेषु संशयः, सा द्विमेदा
प्रथमाणुदेशशङ्का सर्वशङ्का च, आद्या यथा किमयमात्माऽसङ्ख्येयप्रदेशात्मकोऽथ निष्प्रदेशः स्यादिति, सर्वशङ्का सकलास्तिकाय
व्रताधिबा(जा)त एव किमेवं स्यान्नैवमिति । कासा सुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः, इयमपि देशसर्व भेदाभ्यां वाच्या,
कार: अथवा ऐहिकामुष्मिकफलानि काङ्क्षति । विचिकित्सा मतिविभ्रमः, युक्त्यागमोपपन्नेऽप्यथें फलं प्रति सम्मोहः, किमस्य महतस्तपःक्लेशायासस्य आयत्यां मम फलसम्पद्भविष्यति किं वा नेति । शङ्का हि सकलाऽसकलपदार्थमात्त्वेन द्रव्यगुणविषया इयं तु क्रियाविषयैव, अथवा विद्वांसः-साधवस्तेषां जुगुप्सा-निन्दा विद्वज्जुगुप्सा । परपाखण्डानां-सर्वज्ञप्रणीतपाखण्डव्यतिरिक्तानां प्रशंसा-स्तुतिः, परपाखण्डैः सह संस्तवः [-परिचयः] परपाखण्डसंस्तवः संवसनभोजनालापादिः लक्षणोऽयमपि न समाचरणीयः, तथाहि-एकत्र संवासे तत्प्रक्रियाश्रवणात्तक्रियादर्शनाच्च तस्याऽसदभ्यस्तत्वादवाप्त तत्सहकारिकारणान्मिथ्यात्वोदयतो दृष्टिभेदः स्यादतोऽतिचारहेतुत्वान्न समाचरणीयः । एवं शङ्कादिरहितः सम्यक्त्ववान् | शेषाणुव्रतादिप्रतिपत्तियोग्यः स्यात् , तानि चाणुव्रतानि स्वरूपत आह
थूलगपाणाइवायं समणोवासओ पञ्चक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तंजहा-संकप्पओ आरंभओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पञ्चक्खाइ, नो आरंभओ, थूलगपाणाइवायवेरमणस्स समणोवासगेणं पंच अइयारा जाणिअवा, तंजहा-बंधे वहे छविच्छेए अइभारे N२५८ ॥
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org