SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ नियुक्तेरव सम्यक्त्वाधिकारः आवश्यकII कम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणो- वासएणं इमे पंच अइयारा जाणिवा न समायरियवा, तंजहा-संका कंखा वितिगिच्छा पर- चूर्णिः । । पासंडपसंसा परपासंडसंथवे ॥ ( सूत्रम् ) ॥२४७॥ तवार्थश्रद्धानरूपमुपसम्पद्यते, सम्यक्त्वमुपसंपन्नस्य सतो न से तस्य कल्पते-युज्यते 'अद्यप्रभृति ' सम्यक्त्वप्रतिपत्तिकालादारभ्य अन्यतीथिकान्-चरकपरिव्राजकभिक्षुभौतादीन् अन्यतीर्थिकदेवतानि वा रुद्रविष्णुसुगतादीनि, अन्यतीर्थिकपरिगृहीतानि वा [अर्हत ] चैत्यानि-अईत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीररु( रम )द्रमहाकालादीनि बोटिकपरिगृहीतानि वा वन्दितुं वा नमस्कतुं वा, तत्र वन्दनं-अभिवादनं नमस्करण-प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं, अन्येषां तद्भक्तानां मिथ्यात्वादिस्थिरीकरणात् , तथा पूर्वमनालप्तेन सतान्यतीर्थिकैस्तानेवालप्तुं वा संलप्तुं वा, तत्र सकृत्संभाषणमालपनं पौनःपुन्येन संलपनं, को दोषः स्यात् ?, ते तप्ततरायोगोलकल्पा आसनादिक्रियायां नियुक्ता भवन्ति तत्प्रत्ययः कर्मबन्ध इत्यादि, प्रथमालप्तेन त्वसम्भ्रमं लोकोपवादभीरुतया कीदृशस्त्वमित्यादि वाच्यं । तथा तेषामन्यतीथिकानां [ अशनं पानं खादिमं स्वादिमं वा ] दातुं वाऽनुप्रदातुं वा न कल्पते, तत्र सकद्दानं पुनः पुनरनुप्रदानं, किं सर्वथैव न कल्पते इति !, न, अन्यत्र राजाभियोगेनेति-राजाभियोगं मुक्त्वा, अयमर्थः-राजाभियोगादिना दददपि न धर्म: मतिकामति, करुणागोचरं पुनरापनानामेतेषामनुकम्पया दद्यादपि । अतिचारा मिथ्यात्वमोहनीयोदयादात्मनोऽशुभ- २४७ ॥ For Private Jain Education www.jainelibrary.org Personal Use Only
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy