SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव लाप: चूर्णिः । ॥ २४६॥ भङ्गाः, तथाहि-आद्यव्रतसम्बन्धी आद्याऽवस्थितो मृषावादसत्कान् षड् भङ्गकान् लभते, एवमाद्यव्रतसम्बन्धी द्वितीयोऽपि, सम्यक्त्वाततश्च षट् षड्भिर्गुणिताः षट्त्रिंशत् , दश चात्र द्विकसंयोगाः, अतः पत्रिंशद् दशभिर्गुण्यन्ते, जातानि ३६०, ततश्च यदुक्तं'दुगसंजोगाण दसह तिन्नि सट्ठा सया हुंति' तद् भावितं । एवं त्रिकसंयोगादिष्वपि भङ्गसङ्ख्यामावना कार्या । ' उत्तरगुण अविश्यमेलियाण जाणाहि सत्वग्गं "ति प्रतिपन्नोत्तरगुणाविरतलक्षणभेदद्वयमीलितानामन्तरोक्तानां त्रिंशत्प्रभृतीनां भङ्गानां सर्वाग्रमाहसोलस चेव सहस्सा अट्ठसया चेव होंति अट्टहिया। एसो उवासगाणं वयगहणविही समासेण॥४॥(प्र०। ___ तत्र यस्मात् श्रावकधर्मस्य मूलं सम्यक्त्वं तस्माद् तद्गतमेव विधिमभिधातुकाम आह तत्थ समणोवासओ पुवामेव मिच्छत्ताओ पडिक्कमइ, संमत्तं उवसंपजइ, नो से कप्पइ अजपभिई अन्नउथिए वा अन्नउस्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइआणि वा वंदित्तए वा नमंसित्तए वा पुविं अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं, से य संमत्ते पसत्थसंमत्तमोहनीय IMIM २४६॥ Jain Education inteam For Private & Personel Use Only Shwjainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy