SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव ३२ चूर्णिः ॥ २४५॥ एतत्पुनः प्रचमिरणुव्रतैर्गुणितं सप्तशतानि पञ्चत्रिंशदधिकानि | |३| |२ २|२| श्रावकधर्म |१| | भाद्धानां म्युः, अथवा अणुव्रतान्येव प्रतीत्य एककादिसंयोगद्वारेण १|३|२|१|३|२|१| विधिः प्रभूततरा मेदाः स्युः, तत्रेयमेकादिसंयोगपरिमाणप्रदर्शनपरा गाथा- १ ३ ३|३|९|९| |९|९| पंचण्हमणुवयाणं इक्कदुगतिगचउक्कपणगहि । पंचगदसदसपणहक्कगेय संजोग कायवा॥१॥ (अन्यक०) पञ्चानामणुव्रतानामेककेन चिन्त्यमानानां पञ्चसु गृहेषु पञ्चैव संयोगाः ( भङ्गाः), द्विकेन चिन्त्यमानानां दश, कथं , प्रथमद्वितीयगृहेण १ प्रथमतृतीयगृहेण २ प्रथमचतुर्थगृहेण ३ इत्यादि चारणिकया ज्ञेयं, त्रिकेण चिन्त्यमानानां दश, चतुष्केन पञ्च, पश्चकेन एक एव ।। १॥ एतेषामागतफलगाथा:वयमिक्कगसंजोगाण हुंति पंचण्ह तीसई भंगा। दुगसंजोगाण दसह तिन्नि सट्टा सया हुँति॥१॥(प्र०) तिगसंजोगाणदसण्ह भंगसयं इक्वीसई सट्ठा।उसंजोगाण पुणो चउसट्ठिसयाणिऽसीयाणि॥२॥प्र० सत्तुत्तरि सयाइं छसत्तराई च पंचसंजोए । उत्तरगुण अविरयमेलियाण जाणाहि सत्वग्गं॥३॥ (प्र०) पश्चानामणुव्रतानामेककयोगात् पश्च, एकैकस्मिश्चैककसंयोगे द्विविधत्रिविधादयः पड् भङ्गाः, एते सर्वेऽपि मिलिताः ३०, ततश्च यदुक्तं-' वयमिक्कगसंयोगाण हुंति पंचण्ह तीसई भंग 'त्ति तद् भावितं, तथा एकैकस्मिन् द्विकसंयोगे पत्रिंशद् IN२४५॥ Jain Education International For Private & Personal Use Only ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy