________________
आवश्यकनिर्युक्तेरव
३२
चूर्णिः
॥ २४५॥
एतत्पुनः प्रचमिरणुव्रतैर्गुणितं सप्तशतानि पञ्चत्रिंशदधिकानि
| |३| |२ २|२|
श्रावकधर्म
|१| | भाद्धानां म्युः, अथवा अणुव्रतान्येव प्रतीत्य एककादिसंयोगद्वारेण
१|३|२|१|३|२|१|
विधिः प्रभूततरा मेदाः स्युः, तत्रेयमेकादिसंयोगपरिमाणप्रदर्शनपरा गाथा- १ ३ ३|३|९|९| |९|९| पंचण्हमणुवयाणं इक्कदुगतिगचउक्कपणगहि । पंचगदसदसपणहक्कगेय संजोग कायवा॥१॥ (अन्यक०)
पञ्चानामणुव्रतानामेककेन चिन्त्यमानानां पञ्चसु गृहेषु पञ्चैव संयोगाः ( भङ्गाः), द्विकेन चिन्त्यमानानां दश, कथं , प्रथमद्वितीयगृहेण १ प्रथमतृतीयगृहेण २ प्रथमचतुर्थगृहेण ३ इत्यादि चारणिकया ज्ञेयं, त्रिकेण चिन्त्यमानानां दश, चतुष्केन पञ्च, पश्चकेन एक एव ।। १॥ एतेषामागतफलगाथा:वयमिक्कगसंजोगाण हुंति पंचण्ह तीसई भंगा। दुगसंजोगाण दसह तिन्नि सट्टा सया हुँति॥१॥(प्र०) तिगसंजोगाणदसण्ह भंगसयं इक्वीसई सट्ठा।उसंजोगाण पुणो चउसट्ठिसयाणिऽसीयाणि॥२॥प्र० सत्तुत्तरि सयाइं छसत्तराई च पंचसंजोए । उत्तरगुण अविरयमेलियाण जाणाहि सत्वग्गं॥३॥ (प्र०)
पश्चानामणुव्रतानामेककयोगात् पश्च, एकैकस्मिश्चैककसंयोगे द्विविधत्रिविधादयः पड् भङ्गाः, एते सर्वेऽपि मिलिताः ३०, ततश्च यदुक्तं-' वयमिक्कगसंयोगाण हुंति पंचण्ह तीसई भंग 'त्ति तद् भावितं, तथा एकैकस्मिन् द्विकसंयोगे पत्रिंशद् IN२४५॥
Jain Education International
For Private & Personal Use Only
ww.jainelibrary.org