________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
॥ २४४ ॥
Jain Education Intera
दृष्टिरेव इति द्वात्रिंशत् ।। १५७४ ॥ इह मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं स्यात्, तथा चाहनिस्संकियनिक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी य । वीरवयणांमे एए बत्तीसं सावया भणिया ॥१५७५ ॥ तथा एते चैव विभज्यमानाः सप्तचत्वारिंशदधिकं श्रमणोपासकशतं स्यात् कथं १, करणकारणानुमतीनां मनोवाक्कायैः सह संयोगे सत्येककद्विकत्रिकयोगे सप्त सप्तकाः स्युः, तथाहि प्राणातिपातं न करोति मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन ६ मनसा वाचा कायेन च ७ एते करणेन १ एवं कारणेन २ अनुमत्या ३ करण कारणाभ्यां ४ करणानुमतिभ्यां ५ कारणानुमतिभ्यां ६ करणकारणानुमतिभिरपि ७, एवमेते सप्त सप्तकमङ्गकानामेकोनपञ्चाशद् भवन्ति, एकोनपञ्चाशत्तमोऽयं विकल्पः- प्राणातिपातं न करोति न कारयति कुर्वन्तमन्यं नानुजानाति मनसा वाचा कायेनेतिस्वरूपः प्रतिमाप्रतिपन्नस्य श्राद्धस्य स्यात् एषां त्रिकालविषयता चाडतीतस्य निन्दया साम्प्रतिकस्य संवरणेनानागतस्य प्रत्याख्यानेन, एवमे कोनपञ्चाशत्कालत्रय गुणिताः सप्तचत्वारिंशदधिकं शतं ।। १५७५ ।।
सीयालं भंगसयं गिद्दिपश्च्चक्खाण भेयपरिमाणं । तं च विहिणा इमेणं भावेयत्वं पयतेणं ॥ १ ॥ तिन्नि तिया तिन्नि दुया तिनिक्किका यहुंति जोगे । तिदुकं तिदुइक्कं तिदुएगं चैव करणाई || २ || पढमे लब्भइ एगो सेसेसु परसु तिय तिय तियंति । दो नव तिय दो नवगा तिगुणिय सीयाल मंगसयं || ३ || स्थापना -
For Private & Personal Use Only
श्रावकधर्मविधिः
नि०गा०
१५७५
॥ २४४ ॥
w.jainelibrary.org