Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 303
________________ आवश्यक- निर्युक्तेरव- चर्णिक चतुर्थाणुव्रताधिकार: ॥२५१॥ विपरीतमितरत् । सेशन्दस्तच्छब्दार्थः, तथा( चा )दत्तादानं द्विविधं-सचित्त-द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्त- दुय॑स्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्या आदानं सचित्तादत्तादानं, एवमचित्तादानमपि, नवरं अचित्तं वस्तु कनकादि। स्तेनाचौरास्तेराहतं-आनीतं किश्चित्कुङ्कुमादि देशान्तराद् स्तेनाहृतं तत्सममिति लोमाद् गृहृतोऽतिचारः १, तस्कराणां प्रयोगो हरणक्रियायां प्रेरणमभ्यनुज्ञान( नुज्ञा )तस्करप्रयोगः, तान् प्रयुङ्क्ते-हरत ययमिति २, विरुद्धनृपयो राज्यं विरुद्धराज्यं तस्याऽतिक्रम:-अतिलकनं विरुद्धराज्यातिक्रमः न हि ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः ३, 'कूटतुलाकूटमान' तुला प्रतीता मान-कुडवादि, कूटत्वं-न्यूनया ददतोऽधिकया गृहतोऽतिचारः ४, तेन-अधिकृतेन प्रतिरूपकं-सदृशं तत्प्रतिरूपकं, तस्य व्यवहारा-प्रक्षेपस्तत्प्रतिरूपकव्यवहारः, यद्यत्र घटते व्रीह्यादिघृतादिषु पलञ्जीवसादि तस्य प्रक्षेप इत्यर्थः, तत्प्रतिरूपकेण वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः ५॥३॥ ___परदारगमणं समणोवासओ पञ्चक्खाति सदारसंतोषं वा पडिवजइ, से य परदारगमणे दुविहे पन्नत्ते, तंजहा-ओरालियपरदारगमणे वेउवियपरदारगमणे, सरदारसंतोसस्स समणोवासएणं इमे पंच अइयारा जाणियबा, तंजहा-अपरिगहियागमणे इत्तरियपरिग्गहियागमणे अणंगकीडा परवीवाहकरणे कामभोगतिवाभिलाषे ॥ ४ ॥ (सूत्रम् ) आत्मव्यतिरिक्तो योऽन्यः स परः तस्य दारा:-कलत्रं परदारास्तत्र गमनं परदारगमनं, गमनमासेवनरूपतया ज्ञेयं, No २५१॥ nin Education In A For Private & Personel Use Only Laluww.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338