Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 301
________________ द्वितीयाणु व्रताधि कार: आवश्यक-IN भत्तपाणवुच्छेए ॥ १॥ (सूत्रम् ) निर्युक्तेरव ___स्थूला:-द्विन्द्रियादयः, स्थूला एव स्थूलकास्तेषां प्राणा:-इन्द्रियादयस्तेषामतिपातस्तं प्रत्याख्याति, तस्माद्विरमति । चूर्णिः । स च प्राणातिपातो द्विविधः-सङ्कल्पज आरम्भजश्व, सङ्कल्पजो मनसः सङ्कल्पाद् द्वीन्द्रियादिप्राणिनं मांसास्थिचर्मनखवाल दन्ताद्यर्थ व्यापादयतः स्यात् , आरम्भाजात आरम्भजस्तत्रारम्भो हलदन्तालादिखननसूना( नलवन )प्रकारस्तस्मात् ॥२४९॥ शङ्खचन्दणकपीपिलिकादिसट्टानपरितापापद्रावणलक्षणः, तत्र सङ्कल्पतो यावजीवयैव प्रत्याख्याति न आरम्म, तस्यावश्यंतया सम्मवात् । आह-एवं सङ्कल्पतः किं सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रियाः प्रायो दुष्परिहारा गृहिणां सङ्कलप्यैव सचित्तपृथिव्यादिपरिभोगात् , सम्बन्धः(बन्धः)-संयमनं रज्जुदामा( मनका)दिभिः १, वधस्ताडनं कसादिभिः २, छविः-शरीरं तस्य च्छेदः-पाटनं करपत्रादिभिः ३, अतिभारः प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिषु आरोपणं ४, भक्तपानस्य व्यवच्छेदोऽदानं ५, एतान् समाचरनतिचरति प्रथमाणुव्रतं ॥ १॥ . थलगमुसावायं समणोवासओ पच्चक्खाइ, से य मसावाए पंचविहे पन्नने, तंजहा-कन्नालीए गवालीए भोमालीए नासावहारे कूडसक्खिज्जे। थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियवा, तंजहा-सहस्सब्भक्खाणे रहस्स-भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे ॥ २॥ (सूत्रम् ) भः २, छवि-सातप्रथिव्यादिपरिभोगानणातिपातमपि न प्रत्याख्यात प्रत्याख्याति न आरम्मजस्तस्मात् । ॥२४९॥ Jain Education Inter For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338