Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 299
________________ नियुक्तेरव सम्यक्त्वाधिकारः आवश्यकII कम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणो- वासएणं इमे पंच अइयारा जाणिवा न समायरियवा, तंजहा-संका कंखा वितिगिच्छा पर- चूर्णिः । । पासंडपसंसा परपासंडसंथवे ॥ ( सूत्रम् ) ॥२४७॥ तवार्थश्रद्धानरूपमुपसम्पद्यते, सम्यक्त्वमुपसंपन्नस्य सतो न से तस्य कल्पते-युज्यते 'अद्यप्रभृति ' सम्यक्त्वप्रतिपत्तिकालादारभ्य अन्यतीथिकान्-चरकपरिव्राजकभिक्षुभौतादीन् अन्यतीर्थिकदेवतानि वा रुद्रविष्णुसुगतादीनि, अन्यतीर्थिकपरिगृहीतानि वा [अर्हत ] चैत्यानि-अईत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीररु( रम )द्रमहाकालादीनि बोटिकपरिगृहीतानि वा वन्दितुं वा नमस्कतुं वा, तत्र वन्दनं-अभिवादनं नमस्करण-प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं, अन्येषां तद्भक्तानां मिथ्यात्वादिस्थिरीकरणात् , तथा पूर्वमनालप्तेन सतान्यतीर्थिकैस्तानेवालप्तुं वा संलप्तुं वा, तत्र सकृत्संभाषणमालपनं पौनःपुन्येन संलपनं, को दोषः स्यात् ?, ते तप्ततरायोगोलकल्पा आसनादिक्रियायां नियुक्ता भवन्ति तत्प्रत्ययः कर्मबन्ध इत्यादि, प्रथमालप्तेन त्वसम्भ्रमं लोकोपवादभीरुतया कीदृशस्त्वमित्यादि वाच्यं । तथा तेषामन्यतीथिकानां [ अशनं पानं खादिमं स्वादिमं वा ] दातुं वाऽनुप्रदातुं वा न कल्पते, तत्र सकद्दानं पुनः पुनरनुप्रदानं, किं सर्वथैव न कल्पते इति !, न, अन्यत्र राजाभियोगेनेति-राजाभियोगं मुक्त्वा, अयमर्थः-राजाभियोगादिना दददपि न धर्म: मतिकामति, करुणागोचरं पुनरापनानामेतेषामनुकम्पया दद्यादपि । अतिचारा मिथ्यात्वमोहनीयोदयादात्मनोऽशुभ- २४७ ॥ For Private Jain Education www.jainelibrary.org Personal Use Only

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338