Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यकनियुक्तेरव
लाप:
चूर्णिः ।
॥ २४६॥
भङ्गाः, तथाहि-आद्यव्रतसम्बन्धी आद्याऽवस्थितो मृषावादसत्कान् षड् भङ्गकान् लभते, एवमाद्यव्रतसम्बन्धी द्वितीयोऽपि, सम्यक्त्वाततश्च षट् षड्भिर्गुणिताः षट्त्रिंशत् , दश चात्र द्विकसंयोगाः, अतः पत्रिंशद् दशभिर्गुण्यन्ते, जातानि ३६०, ततश्च यदुक्तं'दुगसंजोगाण दसह तिन्नि सट्ठा सया हुंति' तद् भावितं । एवं त्रिकसंयोगादिष्वपि भङ्गसङ्ख्यामावना कार्या । ' उत्तरगुण अविश्यमेलियाण जाणाहि सत्वग्गं "ति प्रतिपन्नोत्तरगुणाविरतलक्षणभेदद्वयमीलितानामन्तरोक्तानां त्रिंशत्प्रभृतीनां भङ्गानां सर्वाग्रमाहसोलस चेव सहस्सा अट्ठसया चेव होंति अट्टहिया। एसो उवासगाणं वयगहणविही समासेण॥४॥(प्र०। ___ तत्र यस्मात् श्रावकधर्मस्य मूलं सम्यक्त्वं तस्माद् तद्गतमेव विधिमभिधातुकाम आह
तत्थ समणोवासओ पुवामेव मिच्छत्ताओ पडिक्कमइ, संमत्तं उवसंपजइ, नो से कप्पइ अजपभिई अन्नउथिए वा अन्नउस्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइआणि वा वंदित्तए वा नमंसित्तए वा पुविं अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं, से य संमत्ते पसत्थसंमत्तमोहनीय
IMIM २४६॥
Jain Education inteam
For Private & Personel Use Only
Shwjainelibrary.org
Loading... Page Navigation 1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338