Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यकनिर्युक्तेरव
३२
चूर्णिः
॥ २४५॥
एतत्पुनः प्रचमिरणुव्रतैर्गुणितं सप्तशतानि पञ्चत्रिंशदधिकानि
| |३| |२ २|२|
श्रावकधर्म
|१| | भाद्धानां म्युः, अथवा अणुव्रतान्येव प्रतीत्य एककादिसंयोगद्वारेण
१|३|२|१|३|२|१|
विधिः प्रभूततरा मेदाः स्युः, तत्रेयमेकादिसंयोगपरिमाणप्रदर्शनपरा गाथा- १ ३ ३|३|९|९| |९|९| पंचण्हमणुवयाणं इक्कदुगतिगचउक्कपणगहि । पंचगदसदसपणहक्कगेय संजोग कायवा॥१॥ (अन्यक०)
पञ्चानामणुव्रतानामेककेन चिन्त्यमानानां पञ्चसु गृहेषु पञ्चैव संयोगाः ( भङ्गाः), द्विकेन चिन्त्यमानानां दश, कथं , प्रथमद्वितीयगृहेण १ प्रथमतृतीयगृहेण २ प्रथमचतुर्थगृहेण ३ इत्यादि चारणिकया ज्ञेयं, त्रिकेण चिन्त्यमानानां दश, चतुष्केन पञ्च, पश्चकेन एक एव ।। १॥ एतेषामागतफलगाथा:वयमिक्कगसंजोगाण हुंति पंचण्ह तीसई भंगा। दुगसंजोगाण दसह तिन्नि सट्टा सया हुँति॥१॥(प्र०) तिगसंजोगाणदसण्ह भंगसयं इक्वीसई सट्ठा।उसंजोगाण पुणो चउसट्ठिसयाणिऽसीयाणि॥२॥प्र० सत्तुत्तरि सयाइं छसत्तराई च पंचसंजोए । उत्तरगुण अविरयमेलियाण जाणाहि सत्वग्गं॥३॥ (प्र०)
पश्चानामणुव्रतानामेककयोगात् पश्च, एकैकस्मिश्चैककसंयोगे द्विविधत्रिविधादयः पड् भङ्गाः, एते सर्वेऽपि मिलिताः ३०, ततश्च यदुक्तं-' वयमिक्कगसंयोगाण हुंति पंचण्ह तीसई भंग 'त्ति तद् भावितं, तथा एकैकस्मिन् द्विकसंयोगे पत्रिंशद् IN२४५॥
Jain Education International
For Private & Personal Use Only
ww.jainelibrary.org
Loading... Page Navigation 1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338