________________
आवश्यक नियुक्तेरव
चूर्णिः ।
॥२४२ ॥
पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव।समणाणं मूलगुणा तिविहंतिविहेण नायवा॥२४३॥(भा०) श्रावकधर्म
प्राणवधादिषु विषयभूतेषु श्रमणानां मूलगुणास्त्रिविधं त्रिविधेन योगत्रयकरणत्रयेण नेतव्याः, श्रमणाः प्राणातिपातादि. विधिः विरतास्त्रिविधं त्रिविधेनेत्यर्थः ॥ २४३ । देशमूलप्रत्याख्यानं श्रावकाणां स्यादिति तद्धर्मविधिमेवौधत आह
निगा० सावयधम्मस्स विहिं बुच्छामी धीरपुरिसपन्नत्तं।जंचरिऊण सुविहियागिहिणोवि सुहाईपावति ।१५७० १५७०साभिग्गहा यनिरभिग्गहा य ओहेण सावया दविहा। ते पुण विभज्जमाणा अटविहा हंति नायवा १५७IN १५७२
साभिग्रहैः प्रतिज्ञाविशेषैर्वर्तन्ते इति साभिग्रहाः, निरभिग्रहाः केवलसम्यग्दर्शनिनः, ते पुनर्द्विधा अपि विभज्यमाना अभिग्रहविशेषेण निरूप्यमाणा अष्टविधाः स्युः ।। १५७१ ॥ तथाहदुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥१५७२॥
इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-- द्विविधं कृतकारितं 'त्रिविधेन' मनसा वाचा कायेन, अयमर्थ:-स्थूलप्राणातिपातं न करोत्यात्मना न कारयत्यन्यैमनसा वाचा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात् , तत्तप्तिकरणे च तस्यानुमतिप्रसङ्गाद् , इतरथा सपरिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रबजितयोरभेदापत्तेः। यत्तु भगवत्यादौ त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तं अगारिणस्तद्विशेषविषयं, तथाहि-यः प्रविजिषुरेव प्रतिमा प्रतिपद्यते पुत्रादिसन्ततिपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा किश्चिद्वस्तु स्वयम्भरमणमत्स्यादिकं ॥ २४ ॥
Jain Education inmen
For Private & Personel Use Only
2
w w.jainelibrary.org