Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 249
________________ आवश्यक नियुक्तेरवचूर्णिः । यद्यस्य यथोद्वियते उत्तरपरिकर्म च क्रियत द्रव्यव्रणे एव तदाह द्रव्यव्रणतणुओ अतिक्खतुंडो असोणिओ केवलं तए लग्गो। अवउज्झत्ति सल्लो सल्लो न मलिज्जइ वणोउ १४३४ चिकित्सा ___ तनुकं कृशं, न तीक्ष्णतुण्डमतीक्ष्णमुखं, यस्मिन् शोणितं न विद्यते इत्यशोणितं केवलं त्वगलग्नमुद्धत्य 'अवउज्झत्ति | नि०मा० सल्लो'त्ति परित्यज्यते शल्यं, न मृद्यते व्रणः, स्वल्पत्वाच्छल्यस्य ॥१४३४॥ प्रथमशल्येऽयं विधिः द्वितीयादिशल्यजे स्वयं १४३४| लग्गुद्धियंमि बीए मलिज्जा परं अदरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगंमि ॥ १४३५॥ १४३७ लग्नमुद्धतं तस्मिन् द्वितीये, कस्मिन् ?- अरगे शल्ये मनाग दृढ लग्न इति भावना, अत्र मृद्यते यदि परं व्रण [इति], IN उद्धरणं शल्यस्य, मर्दनं व्रणस्य, [पूरणं] कर्णमलादिना तस्यैवैतानि क्रि यन्ते, दूरतरगते तृतीयशल्ये विधिः ।। १४३५ ॥ मा वेअणा उ तो उद्धरित्तु गालंति सोणिय चउत्थे। रुज्झइ लहुंति चिट्ठावारिजइ पंचमे वणिणो १४३६ मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्ये, तथा रुह्यतां शीघ्रमिति चेष्टा-परिस्पन्दनादिलक्षणा वार्यते पञ्चमे शल्ये उद्धृते व्रणिनः ।। १४३६ ॥ रोहेइ वणं छट्रे हियमियभोई अभंजमाणो वा । तित्तिअमित्तं छिज्जइ सत्तमए पूइमंसाई॥१४३७॥ रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी अभुञ्जानो वा, यावच्छल्येन दूषितं तावन्मानं छिद्यते सप्तमे शल्ये | उद्धृते पूतिमांसादि ॥ १४३७।। ॥ १९७॥ Jain Education Intemeia For Private & Personel Use Only wagainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338