Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 288
________________ आवश्यक निर्युकेरव चूर्णिः । ।। २३६ ।। Jain Education Inter कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियवा जिणपडिकुट्ठत्तिकाऊणं ॥ १४ ॥ चतुर्द्दश [गाथाः] स्पष्टाः, नवरं ' आउंडावितु 'त्ति आकुञ्चय कराभ्यां सागारिकं भगं स्थगयति-आच्छादयति, कल्पं वा पट्टे वा चोलपङ्कं वा प्रानृत्यावगुण्ठ्य कविद्धं वा शब्दं इत्यर्थः । 'छिअंतमाईसु 'त्ति छिद्यमानाद्यवयव इव । ' नाभीकरयलकुप्पर उस्सारि पारिअंमि थुह 'त्ति गाथाशकलं लेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपरं विध्यन्तरसङ्ग्रहपरं च तत्र नामेघोलपट्टः कार्यः, ' करयल 'ति सामान्येनाघः प्रलम्बकरतलः यावत् 'कोप्पर 'त्ति सोऽपि कृपराभ्यां वार्यः, एवम्भूतेन कायोत्सर्गः कार्यः, उत्सारिते च कायोत्सर्गे पारित नमस्कारेणावसाने स्तुतिर्दातव्या ।। १५६१ ॥ कस्येतिद्वारे यस्यायं कायोत्सर्गे यथोक्तफलः स्यात्तमाह वासी चंदण कप्पो जो मरणे जीविए य समसण्णो । देहे य अपडिबद्धो काउस्सग्गो हवइ तस्स ॥ १५६२॥ तथा तिविहाणुवसग्गाणं दिवाणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो ॥ १५६३॥ फलद्वारमाह इहलोiमि सुभद्दा राया उदओद सिट्टिभज्जा य । सोदासखग्गथंभण सिद्धी सग्गो य परलोए ।। १५६४ ॥ इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं - वसन्तपुरे जिनदचश्रेष्ठिसुता सुभद्रा बौद्धभक्तेन चम्पापुरीनिवासिना For Private & Personal Use Only कायोत्सर्गे कस्येतिद्वारं फलद्वारं च नि०मा० १५६२ १५६४ ॥ २३६ ॥ 1www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338