SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युकेरव चूर्णिः । ।। २३६ ।। Jain Education Inter कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियवा जिणपडिकुट्ठत्तिकाऊणं ॥ १४ ॥ चतुर्द्दश [गाथाः] स्पष्टाः, नवरं ' आउंडावितु 'त्ति आकुञ्चय कराभ्यां सागारिकं भगं स्थगयति-आच्छादयति, कल्पं वा पट्टे वा चोलपङ्कं वा प्रानृत्यावगुण्ठ्य कविद्धं वा शब्दं इत्यर्थः । 'छिअंतमाईसु 'त्ति छिद्यमानाद्यवयव इव । ' नाभीकरयलकुप्पर उस्सारि पारिअंमि थुह 'त्ति गाथाशकलं लेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपरं विध्यन्तरसङ्ग्रहपरं च तत्र नामेघोलपट्टः कार्यः, ' करयल 'ति सामान्येनाघः प्रलम्बकरतलः यावत् 'कोप्पर 'त्ति सोऽपि कृपराभ्यां वार्यः, एवम्भूतेन कायोत्सर्गः कार्यः, उत्सारिते च कायोत्सर्गे पारित नमस्कारेणावसाने स्तुतिर्दातव्या ।। १५६१ ॥ कस्येतिद्वारे यस्यायं कायोत्सर्गे यथोक्तफलः स्यात्तमाह वासी चंदण कप्पो जो मरणे जीविए य समसण्णो । देहे य अपडिबद्धो काउस्सग्गो हवइ तस्स ॥ १५६२॥ तथा तिविहाणुवसग्गाणं दिवाणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो ॥ १५६३॥ फलद्वारमाह इहलोiमि सुभद्दा राया उदओद सिट्टिभज्जा य । सोदासखग्गथंभण सिद्धी सग्गो य परलोए ।। १५६४ ॥ इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं - वसन्तपुरे जिनदचश्रेष्ठिसुता सुभद्रा बौद्धभक्तेन चम्पापुरीनिवासिना For Private & Personal Use Only कायोत्सर्गे कस्येतिद्वारं फलद्वारं च नि०मा० १५६२ १५६४ ॥ २३६ ॥ 1www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy