________________
आवश्यक
निर्युकेरव
चूर्णिः ।
।। २३६ ।।
Jain Education Inter
कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियवा जिणपडिकुट्ठत्तिकाऊणं ॥ १४ ॥
चतुर्द्दश [गाथाः] स्पष्टाः, नवरं ' आउंडावितु 'त्ति आकुञ्चय कराभ्यां सागारिकं भगं स्थगयति-आच्छादयति, कल्पं वा पट्टे वा चोलपङ्कं वा प्रानृत्यावगुण्ठ्य कविद्धं वा शब्दं इत्यर्थः । 'छिअंतमाईसु 'त्ति छिद्यमानाद्यवयव इव । ' नाभीकरयलकुप्पर उस्सारि पारिअंमि थुह 'त्ति गाथाशकलं लेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपरं विध्यन्तरसङ्ग्रहपरं च तत्र नामेघोलपट्टः कार्यः, ' करयल 'ति सामान्येनाघः प्रलम्बकरतलः यावत् 'कोप्पर 'त्ति सोऽपि कृपराभ्यां वार्यः, एवम्भूतेन कायोत्सर्गः कार्यः, उत्सारिते च कायोत्सर्गे पारित नमस्कारेणावसाने स्तुतिर्दातव्या ।। १५६१ ॥ कस्येतिद्वारे यस्यायं कायोत्सर्गे यथोक्तफलः स्यात्तमाह
वासी चंदण कप्पो जो मरणे जीविए य समसण्णो । देहे य अपडिबद्धो काउस्सग्गो हवइ तस्स ॥ १५६२॥
तथा
तिविहाणुवसग्गाणं दिवाणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो ॥ १५६३॥
फलद्वारमाह
इहलोiमि सुभद्दा राया उदओद सिट्टिभज्जा य । सोदासखग्गथंभण सिद्धी सग्गो य परलोए ।। १५६४ ॥ इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं - वसन्तपुरे जिनदचश्रेष्ठिसुता सुभद्रा बौद्धभक्तेन चम्पापुरीनिवासिना
For Private & Personal Use Only
कायोत्सर्गे कस्येतिद्वारं
फलद्वारं च
नि०मा०
१५६२
१५६४
॥ २३६ ॥
1www.jainelibrary.org