SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । ॥ २३७ ॥ Jain Education Inte कपटश्राद्धीभूय बुद्धदासेन परिणीय स्वगृहं नीता । कुटुम्बकलहे पृथग्गृहे स्थापिता । तत्र प्रायोग्यापान के ( ग्यमक्तपानार्थ ) सात्र आगच्छन्ति, एषा संयतेषु रक्तेति अन्यवचोभिर्भर्त्ता न प्रत्येति । अन्यदा अस्याः साध्वक्षितॄणापनोदं जिह्वया कुर्वाणायास्तिलकः सङ्क्रान्तो भर्तुर्दर्शितः, स मन्दस्नेहो जातः, सुभद्रया ज्ञात्वा प्रवचनोड्डाहं रात्रौ कायोत्सर्गचक्रे, आगम्य देवतयोक्ता -- प्रातरस्याः पुर्याः स्तब्धेषु द्वारेषु चालन्याकृष्टोदकेनाच्छोट्या द्वारश्रयमुद्घाटनीयं त्वया यथा उड्डाहो याति प्रशंसा च स्यात्, तया सत्या तथैव विदधे । राजा उदितोदयो यथा तस्य राज्ञो भार्या धर्मलाभागतं नृपरुद्धस्य (अन्तःपुररुद्धं श्रमणमुपसर्गयति, तस्य ) कायोत्सर्गेणोपसर्गप्रशमनं जातं । श्रेष्ठिमार्या मित्रवती मनोरमा अपरनाम्नी, यथा तथा कायोत्सर्गे कृते सुदर्शनस्य दिव्यानुभावादुपसर्गान्मुक्तिः । सौदासो नमस्कारे । ' खग्गथंमण 'त्ति कोsपि विशद्ध श्रामण्यः खङ्गः समुत्पन्नः, वने साधुमारणाय प्रधावितः साधवः कायोत्सर्गे स्थिताः, न प्रभवति पञ्चादुपशान्तः, एतदेवैहिकं फलं, सिद्धिः स्वर्गश्च परलोके फलं ।। १५६४ ॥ ननु सिद्धिः कर्म्मश्चयात् सा कथं कायोत्सर्गफलं ?, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात्, यत आह जह करगओ निकिंतइ दारुं इंतो पुणोवि वञ्चंतो । इअ कंतंति सुविहिया काउस्सग्गेण कम्माई २३७ भा० यथा करपत्रकं निकृन्तति-छिनत्ति दारु-काएं आगच्छन् पुनश्च व्रजन् एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि ॥ २३७ ॥ आइ - किमिदमित्थमित्यत आह For Private & Personal Use Only फलद्वारं भा. गा. २३७ ॥ २३७ ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy