Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यक
चूर्णिः ।।
॥ २२३ ॥
खण्डितविराधितानामधारवलकादिनोत्तकरणं क्रियते ॥ १९२१ ॥ प्रायश्चित्तकरणेनेत्याह
तस्तउत्तरीपावं हिंदड जम्हा पायच्छित्तं तु भन्नई तेणं । पाएण वावि चित्तं विसोहए तेण पच्छित्तं ॥ १५२२॥ करणेणं पापं-कर्म छिनत्ति यस्मात्तेन पापच्छिदुच्यते, प्रायसो वा चित्तं-जीवं शोधयति तेन प्रायश्चित्तमित्युच्यते ॥ १५२२ ॥
अन्नत्थ | विशोधिकरणेनेत्याह
ऊससिएणं दवे भावे य दुहा सोही सल्लं च इकमिकं तु । सवं पावं कम्मं भामजइ जेण संसारे ॥१५२३॥
च सूत्रद्रव्यतो भावतश्च द्विधा विशुद्धिः, शल्यं चैकैकं, तत्र द्रव्यशुद्धिर्जलादिना वस्त्रादेः, भावशुद्धिः प्रायश्चित्तादिना आत्मन भयोयोख्या एव, द्रव्य शल्यं कण्टकादि, भावशल्यं तु मायादि, सर्व ज्ञानावरणीयादि कर्म पापं वर्तते, भ्राम्यते येन कारणेन तेन निगा. कर्मणा जीवः संसारे ॥ १५१२ ।। अन्यत्रोच्वसितेने त्याह
|१५२१. | उस्सासंन निरंभइ आभिग्गहिओवि किमुअचिट्ठाउ?। सजमरणं निरोहे गुस्सासंतु जयणाए१५२४
१५२५ ऊर्ध्व प्रबलो वा श्वास उच्छ्वासस्तं न निरुणद्धि आभिग्रहिकोऽपि-अभिभवकायोत्सर्गकार्यपीत्यर्थः, किं पुनश्चेष्टाकायोसर्गकारी, स तु सुतरां न निरुणद्धि, सद्योमरणं निरोधे उच्चासस्य, ततश्च सूक्ष्मोच्छ्वासमेव यतनया मुश्चति, नोल्वणं, मा भूत्सवघातः ॥ १५२४ ॥ कासितेने त्याद्याह- . कासखुअजंभिएमा हुसत्थमणिलोऽणिलस्त तिव्वुहो। असमाही य निरोहे मा मसगाई अतो हत्थो २२३ ॥
सहस
Jnin Education Intel
For Private & Personal Use Only
Biww.jainelibrary.org
Loading... Page Navigation 1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338