Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यकनियुक्तेरव
चूर्णिः ।। ॥ २२१॥
___गोषः प्रत्यूषो 'मुहनन्तकं' मुखवत्रिका, ततश्चायमर्थः-गोपादारभ्य मुखवत्रिकादौ विषयेऽवलोकयेत्-निरीक्षेत दैवसि
कायोत्सर्गकातिचारान्-अविधिप्रत्युपेक्षितादीन् , ततः सर्वानतिचारान मुखस्त्रिकाप्रत्युपेक्षणादारभ्य यावत्कायोत्सर्गेणावस्थानं I स्थितअत्रान्तरे 'सव्वे समाणइत्त 'त्ति समाप्य बुद्ध्यवलोकनेन एतावन्त एते नातः परमतिचारोऽस्तीति, ततो हृदये दोषाना- मुनिक्रिया लोचनीयान् स्थापवेत् ।। १५१३ ॥
| पञ्चप्रतिकाउंहिअए दोसे जहक्कम जा न ताव पारेइ । ताव सुहमाणुपाणू धम्मे सुक्कं च झाइजा ॥१५१४॥
क्रमणे त्रिः दोषान् यथाक्रमं [प्रतिसेवनानुलोम्येन आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं ये यथाऽऽसेविताः, आलोचनानु- सामायिक लोम्यं तु पूर्व लघव आलोच्यन्ते पश्चाद गुरवः, यावत्र तावत्पारयति गुरुः, तावत्सूक्ष्मप्राणापान:-सूक्ष्मोच्छ्वासनिश्वासो धम्यं शुक्लं च ध्यायति ।। १५२४ ॥
निगा देसिय राइय पक्खिय चाउम्मासे तहेव वरिसेय। इकिके तिन्नि गमा नायबा पंचसेएसु ॥१५१५॥
१५१३.
१५१६ । देवसिके रात्रिके पाक्षिके चातुर्मासिके [वार्षिक ] च, एकैकस्मिन् प्रतिक्रमणे यो गमा ज्ञातव्याः, पञ्चस्वेतेषु देवसिकादिषु, कथं १, सामायिकं कृत्वा कायोत्सर्गकरणं, सामायिकं कृत्वा च प्रतिक्रमणं, सामायिकं कृत्वा पुनः कायोत्सर्ग: करणं ॥ १५१५ ।। अत्राह पर:आइमकाउस्सग्गे पडिकमणे ताव काउ सामइयं।तो किं करेह वीयं तइयं च पुणोऽवि उस्सग्गे? ॥१५१६॥॥ २२१॥
Jain Education irrial
For Private & Personel Use Only
Twww.jainelibrary.org
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338