SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः ।। ॥ २२१॥ ___गोषः प्रत्यूषो 'मुहनन्तकं' मुखवत्रिका, ततश्चायमर्थः-गोपादारभ्य मुखवत्रिकादौ विषयेऽवलोकयेत्-निरीक्षेत दैवसि कायोत्सर्गकातिचारान्-अविधिप्रत्युपेक्षितादीन् , ततः सर्वानतिचारान मुखस्त्रिकाप्रत्युपेक्षणादारभ्य यावत्कायोत्सर्गेणावस्थानं I स्थितअत्रान्तरे 'सव्वे समाणइत्त 'त्ति समाप्य बुद्ध्यवलोकनेन एतावन्त एते नातः परमतिचारोऽस्तीति, ततो हृदये दोषाना- मुनिक्रिया लोचनीयान् स्थापवेत् ।। १५१३ ॥ | पञ्चप्रतिकाउंहिअए दोसे जहक्कम जा न ताव पारेइ । ताव सुहमाणुपाणू धम्मे सुक्कं च झाइजा ॥१५१४॥ क्रमणे त्रिः दोषान् यथाक्रमं [प्रतिसेवनानुलोम्येन आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं ये यथाऽऽसेविताः, आलोचनानु- सामायिक लोम्यं तु पूर्व लघव आलोच्यन्ते पश्चाद गुरवः, यावत्र तावत्पारयति गुरुः, तावत्सूक्ष्मप्राणापान:-सूक्ष्मोच्छ्वासनिश्वासो धम्यं शुक्लं च ध्यायति ।। १५२४ ॥ निगा देसिय राइय पक्खिय चाउम्मासे तहेव वरिसेय। इकिके तिन्नि गमा नायबा पंचसेएसु ॥१५१५॥ १५१३. १५१६ । देवसिके रात्रिके पाक्षिके चातुर्मासिके [वार्षिक ] च, एकैकस्मिन् प्रतिक्रमणे यो गमा ज्ञातव्याः, पञ्चस्वेतेषु देवसिकादिषु, कथं १, सामायिकं कृत्वा कायोत्सर्गकरणं, सामायिकं कृत्वा च प्रतिक्रमणं, सामायिकं कृत्वा पुनः कायोत्सर्ग: करणं ॥ १५१५ ।। अत्राह पर:आइमकाउस्सग्गे पडिकमणे ताव काउ सामइयं।तो किं करेह वीयं तइयं च पुणोऽवि उस्सग्गे? ॥१५१६॥॥ २२१॥ Jain Education irrial For Private & Personel Use Only Twww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy