________________
आवश्यक नियुक्तरव- पणिः
ओघतो देवसिकरात्रिकातिचाराः निगा. १५१२
॥२२०॥
कायोत्सर्गे स्थितः सन् निरेजकायो निष्प्रकम्पदेहो निरुद्धवाकप्रसरो जानीते सुखमेकमना मुनिवसिकायतिचार ॥१॥ परिज्ञायातिचार, यतः सम्यग्गुरुजनप्रकाशनेन शोधयत्यात्मानमसौ, यस्माञ्च जिनः कायोत्सग्गों मणितस्तस्माञ्च कायोत्सर्गस्थानं कार्य ॥ २ ॥ यतश्चैवमतःकाउस्सग्गं मुक्खपहदेसियं जाणिऊण तोधीरा। दिवसाइयारजाणणट्रयाइ ठायंति उस्सग्गं ॥१५११॥
भोषणेनोपचारातीर्थकता देशितस्तं दिवसातिचारज्ञानार्थमुपलक्षणं राज्यति चारज्ञानार्थमपि ॥ १५११ ॥ तत्रौषतो । विषयद्वारेण तमतिचारमाहसयणासणण्णपाणे चेइय जइसेज काय उच्चारे।समितीभावणगुत्तीवितहायरणमि अइयारो॥१५१२॥ ___ शयनीयं संस्तारकादि, आसनं पीठकादि, अन्नपाने प्रतीते तेषामविधिना ग्रहणादौ वितथाचरणेऽतिचारः, चैत्यविषयं | च वितथाचरणमविधिना वन्दनेऽकरणे चेत्यादि, यतिविषयं वितथाचरणं ययाई विनयाद्यकरणं, शय्या-वसतिः तद्विषयम-| विधिना प्रमार्जनादौ रुयादिसंसक्तायां वा वसत,इत्यादि, 'काय' इति कायिका उच्चार:-पुरीषं तद्विषयमस्थण्डिले व्युत्सृजव इत्यादि, समितयः पञ्च, भावना अनित्यत्वादिगोचरा द्वादश पञ्चविंशतिर्वा, गुप्तयस्तिस्रः, वितथाचरणं चासामविधिनासेबनेऽनासेवने चेत्यादि, तस्मिन् सत्वतिचारः॥१५१२ ॥ इत्थमतिचारमुक्त्वा कायोत्सर्गगतस्य मुनेः क्रियामाहगोसमुहणंतगाई आलोए देसिए य अइयारे । सवे समाणइत्ता हियए दोसे ठविजाहि ॥ १५१३॥
॥ २२० ॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org