________________
आवश्यक निर्युक्तेरव
चूर्णिः । ॥ २१९ ॥
समणधम्मे समणाणं जोगाणं जं खंडिअं जं विराहियं तस्स मिच्छामि दुकडं ॥ (सूत्रम् ) ॥ कायोत्सर्ग: अन्यत्सूत्र
प्रयोजनता ___ तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्टाए ठामि काउस्सग्गं अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुइमेहिं खेलसंचालेहिं । सुहुमहिं दिविसंचालहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज में काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ (सूत्रम्)॥ ___तत्र इच्छामि स्थातुं, कायोत्सर्गस्य प्रयोजनतामाहकाउस्सग्गमि ठिओ निरेयकाओनिरुद्धवइपसरो।जाणइ सुहमेगमणो मुणि देवसियाइअइयारं ॥१॥ परिजाणिऊण यजओसंमं गुरुजणपगासणेणंतु।सोहेइ अप्पगं सो जम्हायजिणेहिं सो भणिराप्र०९॥
Jain Educaton Intern
For Private & Personel Use Only
law.jainelibrary.org