SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः । ॥ २१९ ॥ समणधम्मे समणाणं जोगाणं जं खंडिअं जं विराहियं तस्स मिच्छामि दुकडं ॥ (सूत्रम् ) ॥ कायोत्सर्ग: अन्यत्सूत्र प्रयोजनता ___ तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्टाए ठामि काउस्सग्गं अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुइमेहिं खेलसंचालेहिं । सुहुमहिं दिविसंचालहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज में काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ (सूत्रम्)॥ ___तत्र इच्छामि स्थातुं, कायोत्सर्गस्य प्रयोजनतामाहकाउस्सग्गमि ठिओ निरेयकाओनिरुद्धवइपसरो।जाणइ सुहमेगमणो मुणि देवसियाइअइयारं ॥१॥ परिजाणिऊण यजओसंमं गुरुजणपगासणेणंतु।सोहेइ अप्पगं सो जम्हायजिणेहिं सो भणिराप्र०९॥ Jain Educaton Intern For Private & Personel Use Only law.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy